नवीदिल्ली, दिल्ली उच्चन्यायालयेन पूर्वं प्रमुखक्रीडाकार्यक्रमानाम् अवैधप्रसारणस्य विषये प्रबलं आशङ्कां प्रकटयन् स्वस्य आधिकारिकप्रसारकस्य याचनायाम् अस्य प्रचलनस्य ICC पुरुषस्य T20 विश्वकपस्य अनधिकृतं स्ट्रीमिंग् प्रसारणं च नियन्त्रितम्।

न्यायाधीशः संजीव नौर्ला इत्यनेन स्टार इण्डिया प्राइवेट् लिमिटेड् इत्यनेन अनेकेषां दुष्टजालस्थलानां विरुद्धं मुकदमेन अन्तरिम-आदेशः पारितः, येषां मञ्चेषु क्रिकेट-क्रीडायाः अनधिकृत-प्रसारणस्य सम्भावना आसीत्

स्टार इण्डिया इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयक्रिकेटपरिषद् (ICC) तथा भारते क्रिकेट् नियन्त्रणमण्डलेन (BCCI) आयोजिताः घरेलु-अन्तर्राष्ट्रीय-क्रिकेट्-क्रीडाः समाविष्टाः विविधाः क्रीडा-कार्यक्रमाः तस्य विषये मीडिया-अधिकारः अस्ति

तया प्रस्तुतं यत् प्रमुखक्रीडाकार्यक्रमानाम् अवैधप्रसारस्य पूर्वप्रसङ्गाणाम् आधारेण वेस्ट्इण्डीजदेशे जूनमासस्य २ तः २४ जूनपर्यन्तं आयोजितस्य टी-२० विश्वकपस्य एतादृशे अनधिकृतप्रवाहने कतिपये ऑनलाइन-मञ्चाः प्रवृत्ताः भवितुम् अर्हन्ति इति प्रबलः आशङ्का अस्ति तथा च वयम्‌।

विशेषतः भारतीय उपमहाद्वीपे ICC-घटनानां व्यापकं अपीलं महत्त्वं च स्वीकृतवान् इति वदन् न्यायालयेन अवलोकितं यत् एतेषां आयोजनानां अनधिकृतदूरप्रसारणं वादीनां राजस्वप्रवाहानाम् कृते महत्त्वपूर्णं खतराम् उत्पद्यते यस्य स्वामित्वं अनेकचैनलस्य, ऑनलाइन-वीडियो-प्रवाह-मञ्चस्य च Hotstar-इत्यस्य स्वामित्वं वर्तते .

अतः न्यायालयेन अद्यतन-आदेशे उक्तं यत्, "अतः प्रसारण-अधिकारेषु वादीनां निवेशस्य संरक्षणाय, तेषां प्रतिलिपि-अधिकार-संरक्षणं च निर्वाहयितुम् एतादृशानां उल्लङ्घनानां निवारणाय शीघ्रं कार्यवाही महत्त्वपूर्णा अस्ति

"प्रतिवादी क्रमाङ्कः १ तः ९ पर्यन्तं, तथा/वा तेषां पक्षतः कार्यं कुर्वन् कोऽपि व्यक्तिः, ICC-घटनानां, विशेषतया, ICC-घटनानां कस्यापि भागस्य, प्राधिकरणस्य विना, संचारं, आतिथ्यं, स्ट्रीमिंग्, स्क्रीनिंग्, प्रसारणं वा द्रष्टुं/ डाउनलोड् कर्तुं वा उपलब्धं कर्तुं निषिद्धः अस्ति ICC Men's T20 World Cup 2024, कस्मिन् अपि इलेक्ट्रॉनिक-अथवा डिजिटल-मञ्चे यथापि प्रकारेण" इति न्यायालयेन आदेशः दत्तः ।

यदि अधिकानि उल्लङ्घनानि जालपुटानि आविष्कृतानि सन्ति तर्हि वादी अवरुद्धादेशनिर्गमनार्थं दूरसंचारविभागाय इलेक्ट्रॉनिक्स-सूचनाप्रौद्योगिकीमन्त्रालयाय च एतादृशस्थलानां विवरणं प्रसारयितुं स्वतन्त्रता अस्ति इति न्यायालयेन उक्तम्।

न्यायालयेन अन्तर्जालसेवाप्रदातृभ्यः दूरसंचारसेवाप्रदातृभ्यः च एतादृशानां दुष्टजालस्थलानां प्रवेशं अवरुद्धुं आह।