मदुरै (तमिलनाडु) [भारत], मदुरै-नगरस्य मीनाक्षी अम्मान-मन्दिरं चतुर्वर्षस्य विरामस्य अनन्तरं वैगै-नद्याः पवित्रजलं (थिरुमञ्जनम्) दैनिक-संस्कारार्थं आकर्षयितुं पारम्परिक-प्रथा पुनः आरब्धा अस्ति

कोविड-लॉकडाउन-कारणात् मन्दिर-प्रशासनेन एतत् प्रथा स्थगितम् आसीत् किन्तु अधुना कूपं पुनः स्थापयित्वा परम्परां पुनः आरब्धा अस्ति । पुण्यजलं नद्यां कूपात् आकृष्य शोभायात्रायां मन्दिरं प्रति नीयते, सङ्गीतेन, गजैः च सह ।

मन्दिरस्य दैनन्दिनसंस्कारस्य अभिन्नभागः अस्य प्राचीनप्रथायाः पुनरुत्थानं दृष्ट्वा भक्ताः रोमाञ्चिताः भवन्ति । मन्दिरस्य पुरोहितः पवित्रजलेन सह विशेषपूजाः अभिषेकं च करोति ।

मदुरैनगरस्य मीनाक्षी अम्मानमन्दिरं प्रसिद्धं तीर्थस्थलम् अस्ति, तमिलनाडुपर्यटनजालस्थले उक्तं यत्, एतत् मन्दिरं शास्त्रीयवास्तुशैल्या, अद्भुतसंरचनानां, उत्कीर्णनानां च कृते प्रसिद्धम् अस्ति

तमिलनाडुपर्यटनजालस्थले अनुसारं मीनाक्षी अम्मानमन्दिरस्य उल्लेखः प्राचीनग्रन्थेषु अस्ति, सः १३१० तमे वर्षे पूर्णतया विध्वस्तः अभवत् ।१४ शताब्द्यां अस्य मन्दिरस्य मूलवैभवं पुनः प्राप्तम्

"45-50 मीटर् मध्ये ऊर्ध्वतां विद्यमानाः 14 मन्दिरगोपुराणि सन्ति इति अत्यन्तं वास्तुशिल्पं चमत्कारम् अस्ति। 1000 स्तम्भयुक्तः सभागारः अन्यत् प्रमुखं वैशिष्ट्यम् अस्ति यत्र उत्तमतया शिल्पस्तम्भाः सन्ति। सङ्गीतस्तम्भाः सन्ति ये भिन्न-भिन्न-परिमाणस्य ध्वनिं जनयन्ति," यथा तमिलनाडु पर्यटन वेबसाइट।

तमिलनाडुपर्यटनजालस्थले उक्तं यत्, सितम्बर - अक्टोबर्-मासेषु आयोजितः नवराथ्री-महोत्सवः अपि मदुरै-नगरस्य मीनाक्षी-अम्मान-मन्दिरं प्रति विशालसङ्ख्यायां जनान् आकर्षयति अन्ये प्रमुखाः उत्सवाः अगस्त- सेप्टेम्बर-मासेषु अवनीमूलम-महोत्सवः, फेब्रुवरी-मार्च-मासेषु मसिमण्डलोत्सवः च सन्ति ।