नीलगिरीस् (तमिलनाडु) [भारत], शनिवासरे नीलगिरिस्-नगरस्य ऊटी-नगरस्य सरकारीकला-महाविद्यालयस्य मैदानस्य 134 तमे 135 तमे च शीला-नहारावर-स्मारक-सर्व-जातीय-चैम्पियनशिप-कुक्कुर-प्रदर्शने 56-जातीयानां 450-तमेभ्यः अधिकाः कुक्कुराः भागं गृहीतवन्तः त्रिदिवसीयः कार्यक्रमः आसीत् दक्षिणभारतस्य कुक्कुरक्लबेन (SIKC) आयोजितम् यस्मिन् विभिन्नाः प्रकाराः कुक्कुराः दृश्यन्ते स्म
शो इत्यस्य निर्णायकं फिलिपिन्स्, ताइवान, एकः सिङ्गापुरतः विदेशीयनिर्णायकैः कृतः एसआईकेसी भारतस्य तृतीयः प्राचीनतमः केनेल् क्लबः अस्ति तथा च भारते वंशावलीयुक्तानां श्वानानां स्तरं सुधारयितुम् उद्दिश्यते। ते आवारा पशुहिताय अपि कार्यं कुर्वन्ति, पशुक्रूरतायाः विरोधं च कुर्वन्ति
सहस्राणि पर्यटकाः अस्मिन् कार्यक्रमे एकत्रिताः आसन् यत् मण्डलप्रशासनस्य पक्षतः संचालितस्य शो इत्यस्य आनन्दं लब्धवन्तः जर्मनशेफर्ड्, लैब्राडोर, साइबेरिया हस्की, बीगल तथा राजापलायम्, कन्नी, सिप्पीपारा इत्यादीनां देशीजातीनां च सहितं ५६ जातीयानां ४५० तः अधिकाः कुक्कुराः कुक्कुरस्य भागं गृहीतवन्तः show from तमिलगाम, कर्नाटक, केरल, आन्ध्रप्रदेश मुम्बई, तथा दिल्ली।