भारतस्य बृहत्तमा सूचनाप्रौद्योगिकीसेवाकम्पनी टाटा कन्सल्टन्सी सर्विसेज (टीसीएस) इत्यस्य मुम्बई गुरुवासरे जून २०२४ तमे वर्षे समाप्तस्य प्रथमत्रिमासे समेकितशुद्धलाभस्य १२,०४० कोटिरूप्यकाणां कृते वर्षे वर्षे ८.७ प्रतिशतं वृद्धिः अभवत्।

वर्षपूर्वकालस्य शुद्धलाभः ११,०७४ कोटिरूप्यकाणि अभवत् ।

इन्फोसिस्, विप्रो, एचसीएलटेक इत्यादिभिः कम्पनीभिः सह आईटीसेवाविपण्ये स्पर्धां कुर्वती एषा कम्पनी अधुना समाप्तस्य त्रैमासिकस्य कृते ६२,६१३ कोटिरूप्यकाणां राजस्वस्य ५.४ प्रतिशतं वृद्धिं कृतवती

परन्तु क्रमेण मार्चमासस्य त्रैमासिकस्य तुलने शुद्धलाभस्य ३.१ प्रतिशतं न्यूनता अभवत् ।

टीसीएस इत्यस्य मुख्यकार्यकारी अधिकारी प्रबन्धनिदेशकः च के कृतिवासनः विज्ञप्तौ उक्तवान् यत्, "उद्योगेषु, विपण्येषु च सर्वतोमुखीवृद्ध्या सह नूतनवित्तवर्षस्य सशक्तस्य आरम्भस्य सूचनां दत्त्वा अहं प्रसन्नः अस्मि।

कम्पनी स्वस्य ग्राहकसम्बन्धानां विस्तारं, उदयमानप्रौद्योगिकीषु नवीनक्षमतानां निर्माणं, नवीनतायां निवेशं च निरन्तरं कुर्वती अस्ति, यत्र फ्रान्सदेशे नूतनं AI-केन्द्रितं TCS PacePort, अमेरिकादेशे IoT प्रयोगशाला, लैटिन अमेरिका, कनाडा, यूरोपे च वितरणकेन्द्राणां विस्तारः, कृतिवासनः अपि अवदत् ।

मुख्यवित्तीयपदाधिकारी समीर सेक्सरिया इत्यनेन उल्लेखितम् यत् अस्मिन् त्रैमासिके वार्षिकवेतनवृद्धेः सामान्यप्रभावस्य अभावेऽपि कम्पनी परिचालन उत्कृष्टतायाः दिशि स्वप्रयत्नानाम् प्रमाणीकरणं कृत्वा सशक्तं परिचालनमार्जिनप्रदर्शनं प्रदत्तवती।

"अस्माकं वार्षिकवृद्धिप्रक्रियायाः सफलसमाप्तिः इति घोषयन् अहं हर्षितः अस्मि। कर्मचारिणां संलग्नतायां विकासे च अस्माकं निरन्तरं ध्यानं उद्योगस्य अग्रणीं धारणं सशक्तं च व्यावसायिकं प्रदर्शनं कृतवान्, यत्र शुद्धशिरःगणनायाः परिवर्तनं अपारसन्तुष्टेः विषयः अभवत्," इति मुख्य मानव संसाधन अधिकारी, ने कहा।

टीसीएस इत्यनेन प्रतिइक्विटी-शेयरं १० रुप्यकाणां अन्तरिमलाभांशः प्रत्येकं Re 1 इति घोषितम् अस्ति ।