मुम्बई, इक्विटी बेन्चमार्क सूचकाङ्काः शुक्रवासरे प्रारम्भिकव्यापारे वृद्धिं प्राप्तवन्तः यतः टीसीएस इत्यनेन जूनमासस्य त्रैमासिकस्य अर्जनस्य घोषणायाः अनन्तरं सूचनाप्रौद्योगिकी-समूहेषु क्रयणं कृतम्।

३० शेयर्स् युक्तः बीएसई सेन्सेक्सः प्रारम्भिकव्यापारे २२६.११ अंकैः ८०,१२३.४५ अंकं प्राप्तवान् । एनएसई निफ्टी ८२.१ अंकैः वर्धमानः २४,३९८.०५ अंकाः अभवत् ।

सेन्सेक्स-पैक् मध्ये देशस्य बृहत्तमः आईटी-सेवा-क्रीडकः जून-त्रैमासिकस्य शुद्धलाभस्य ८.७ प्रतिशतं वृद्धिं १२,०४० कोटिरूप्यकाणि इति ज्ञापयित्वा टाटा-परामर्श-सेवाः २ प्रतिशताधिकं वर्धितवती

इन्फोसिस्, एक्सिस बैंक्, महिन्द्रा एण्ड् महिन्द्रा, बजाज फाइनेंस, टेक् महिन्द्रा, एच् सी एल टेक्नोलॉजीज इत्यादीनि अन्ये प्रमुखाः लाभाः अभवन् ।

मारुति, एशियन पेंट्स्, भारती एयरटेल्, आईटीसी च पश्चात्तापेषु अन्यतमाः आसन् ।

जियोजित् ​​वित्तीयसेवानां मुख्यनिवेशरणनीतिज्ञः वी के विजयकुमारः अवदत् यत्, "सकारात्मकः घरेलुसंकेतः टीसीएसतः अपेक्षितापेक्षया उत्तमसङ्ख्याः सकारात्मकप्रबन्धनटिप्पणी च सन्ति ये अधिकांशं आईटी-स्टॉकं उत्थापयितुं शक्नुवन्ति।"

एशियायाः विपण्येषु हाङ्गकाङ्ग-देशस्य अधिकं उद्धरणं प्राप्तम्, सियोल्, टोक्यो, शाङ्घाई-देशयोः व्यापारः न्यूनः अभवत् ।

अमेरिकीविपणयः गुरुवासरे अधिकतया न्यूनतया समाप्ताः।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.२५ प्रतिशतं वर्धित्वा ८५.५९ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

विदेशीयसंस्थागतनिवेशकाः गुरुवासरे १,१३७.०१ कोटिरूप्यकाणां इक्विटीं अवरोहणं कृतवन्तः इति विनिमयदत्तांशैः उक्तम्।

प्रारम्भिक उच्चतमस्थानात् पश्चात्तापं कृत्वा गुरुवासरे बीएसई-मापदण्डः २७.४३ अंकैः अथवा ०.०३ प्रतिशतेन न्यूनः भूत्वा ७९,८९७.३४ इति स्थले बन्दः अभवत् । एनएसई निफ्टी ८.५० अंकं अथवा ०.०३ प्रतिशतं न्यूनीकृत्य २४,३१५.९५ अंकं प्राप्तवान् ।