नवीदिल्ली, टीडीपी सांसद डॉ चन्द्र सेखर पेम्मासानी ५७०० कोटिरूप्यकसम्पत्त्या सह १८ तमे लोकसभायां मन्त्रिपरिषदे सम्मिलितः सर्वाधिकधनवान् मन्त्री अभवत्।

रविवासरे राज्यमन्त्रीरूपेण शपथग्रहणं कृतवान् पेम्मासानी लोकसभानिर्वाचनं प्रतिस्पर्धयितुं सर्वाधिकधनवान् उम्मीदवारः अपि आसीत्। सः सर्वेषु ८३९० अभ्यर्थीनां मध्ये ५७०५ कोटिरूप्यकाणां सर्वाधिकसम्पत्त्याः घोषणां कृतवान् ।

मन्त्रिमण्डलपदवीधारिणां मन्त्रिणां मध्ये ज्योतिरादित्यम्. विजयी लोकसभासांसदानां मध्ये तस्य षष्ठः सर्वाधिकसम्पत्तयः अस्ति ।

लोकसभानिर्वाचने शीर्षदशसु धनीविजेतृषु पेम्मासानी, सिन्धिया च एकमात्रौ द्वौ मन्त्रीरूपेण शपथं गृहीतवन्तौ।

यद्यपि अस्मिन् समये भाजपा हाले लोकसभानिर्वाचने स्वयमेव बहुमतं प्राप्तुं न शक्तवती तथापि दलनेतृत्वेन गठबन्धनेन ५४३ आसनानां मध्ये २९३ आसनानि प्राप्तानि।निम्नसदने बहुमतस्य चिह्नं २७२ अस्ति।