रांची- उपलब्धप्रवृत्त्यानुसारं झारखण्डे अष्टसु लोकसभासीटेषु भाजपा अग्रणी अस्ति, तस्याः सहयोगी अजेएसयू पार्टी एकस्मिन् सीट् मध्ये अग्रणी अस्ति, काङ्ग्रेसः द्वयोः सीटेषु अग्रणी अस्ति, झामुमो त्रीणि सीटेषु अग्रणी अस्ति।

निर्वाचनआयोगस्य अनुसारं खुन्तिलोकसभासीटे केन्द्रीयमन्त्री, उपविष्टः सांसदः अर्जुनमुण्डा काङ्ग्रेसस्य कालीचरणमुण्डा इत्यस्मात् प्रायः १.०२ लक्षमतैः पश्चात् अस्ति।

सिंहभूम-नगरे सप्तम-परिक्रमस्य गणनायाः अनन्तरं झामुमो-पक्षस्य जोबा-मञ्जी स्वस्य समीपस्थ-प्रतिद्वन्द्वी भाजपा-गीता-कोरा-इत्यस्याः अपेक्षया ७७,५९९ मतैः अग्रे अस्ति इति अधिकारिणः अवदन्।

झारखण्डस्य पूर्वमुख्यमन्त्री मधु कोडायाः पत्नी कोरा लोकसभानिर्वाचनात् पूर्वमेव भाजपायां सम्मिलितवती। सा राज्यस्य एकमात्रा काङ्ग्रेस-सांसदः आसीत् ।पूर्व-डीजीपी तथा भाजपा-सांसदस्य उपविष्टः वी.डी.रामः पलामु-नगरे स्वस्य समीपस्थप्रतिद्वन्द्वी राजदस्य ममता-भूयानस्य उपरि १,८३,२३४ मतैः अग्रणीः अस्ति, विजयाय च गच्छति।

दुमकानगरे भाजपायाः सीता सोरेन् पूर्वं झामुमोमस्य नलिन सोरेन् इत्यस्मात् अग्रे आसीत्, अधुना कठिनप्रतियोगितायां ५,०८७ मतैः पश्चात् अस्ति। त्रिवारं झामुमो-विधायिका सीता लोकसभानिर्वाचनात् पूर्वमेव भाजपा-पक्षे सम्मिलितवती ।

गोड्डानगरे भाजपासांसदः निशिकान्तदुबेः स्वस्य निकटतमप्रतिद्वन्द्वी काङ्ग्रेसस्य प्रदीपयादवस्य अपेक्षया २४,२९३ मतैः अग्रे अस्ति।

-जमशेदपुर में भाजपा के विद्युत बरन महतो झामुमो के समीर कुमार मोहंती से 1.54 लाख मत से आगे है।केन्द्रीय मंत्री अन्नपूर्णा देवी कोडरमा में भाकपा मुक्ति के विनोद कुमार सिंह से 1.06 लाख मत से आगे है।

-भाजपा के मनीष जायसवाल हजरीबाग सीट से 97,480 मत से कांग्रेस के जेपी पटेल से अग्रणी है।

राजमहलस्य (एसटी) सीटस्य मध्ये झामुमो-पक्षस्य विजयहंसदकः भाजपायाः ताला-मराण्डी-पक्षस्य अपेक्षया ३५,२५८ मतैः अग्रणीः अस्ति ।

गिरिडीह-नगरे अजसु-पक्षस्य सीपी-चौधरी स्वस्य समीपस्थ-प्रतिद्वन्द्वी झामुमो-पक्षस्य मथुरा-महतो-महोदयात् ५४,७६५ मतैः अग्रे अस्ति ।

लोहरदगानगरे काङ्ग्रेसस्य सुखदेवभगतः भाजपायाः समीपस्थप्रतिद्वन्द्वी समीर ओराओन् इत्यस्य उपरि ४५,०८१ मतैः अग्रे अस्ति।

धनबाद-नगरे भाजपायाः दुलुमहतोः काङ्ग्रेसस्य अनुपमासिंहस्य अपेक्षया ९२,५७३ मतैः अग्रे अस्ति ।

राँचीनगरे भाजपायाः संजयसेठः काङ्ग्रेसस्य यशस्विनी सहायस्य अपेक्षया १.१२ लक्षमतैः अग्रे अस्ति।

चतरा लोकसभासीटे भाजपा कालीचरणसिंह काँग्रेस के एन त्रिपाठी पर ५६१६७ मत से अग्रणी है।

झारखण्डे १४ लोकसभासीटानां, एकस्य विधानसभा उपनिर्वाचनस्य च मतगणना प्रातः ८ वादने सुरक्षायाः भारी व्यवस्थायाः मध्यं आरब्धा। कुलम् २४४ अभ्यर्थिनः मैदानस्य मध्ये सन्ति ।

झारखण्डस्य मुख्यनिर्वाचनपदाधिकारी (सीईओ) के रविकुमारः अवदत् यत्, "चत्रा-कोदेर्मा-नगरयोः सर्वाधिकं २७-परिक्रमाः भविष्यन्ति, खुन्टी-नगरे तु न्यूनतमाः १६ दौराः भविष्यन्ति । गण्डे-विधानसभा-उपनिर्वाचने २४ राउण्ड्-गणना भविष्यति। , ९.

कुलम् नव उपविष्टाः सांसदाः १२ विधायकाः च संसदनिर्वाचनं प्रतिस्पर्धयन्ति।चैबासानगरस्य एकः निर्वाचनकार्यकर्ता तापस्य कारणेन मूर्च्छितः अभवत्, ततः सः चिकित्सालयं नीतः।

समग्रतया झारखण्डे मे १३ तः जून १ पर्यन्तं मतदानस्य चतुर्णां चरणेषु ६६.१९ प्रतिशतं मतदानं जातम् ।

२०१९ तमस्य वर्षस्य निर्वाचने लोकसभा-सङ्घस्य १४ आसनेषु भाजपा-पक्षस्य ११ आसनानि प्राप्तानि आसन्, अजसु-पक्षः, काङ्ग्रेसः, झामुमो-पक्षः च एकैकं सीटं प्राप्तवन्तः ।