कर्तव्यनिवृत्ताः रेलवेसंरक्षणबलस्य (आरपीएफ) कर्मचारिणः पाकुर्रेलस्थानकस्य एकस्य मञ्चस्य कोणे प्रायः १:३५ वादने केचन बालकाः द्वौ प्रौढौ च भ्रमन्तः दृष्टवन्तः इति ते अवदन्।

"बालकैः सह संवादस्य समये ते स्वीकृतवन्तः यत् ते कार्याय मुम्बईनगरस्य कल्याणं प्रति नेयन्ते। बालकानां साहाय्येन वयं तस्करं गृहीतवन्तः" इति पूर्वीयरेलवे मुख्यजनसम्पर्कपदाधिकारी कौसिक मित्रा अवदत्।

अभियुक्तस्य परिचयः शमेद एस.के.

आरपीएफ-दलः कार्ये प्रवृत्तः, शमेड् एस.के.

अभियुक्तं तत्क्षणमेव निरुद्धं कृत्वा बालकैः, प्रौढद्वयेन च सह पाकुरे आरपीएफ-चौकीं नीतः इति सः अवदत्।

ततः आरपीएफ-कर्मचारिणः बालकानां मातापितृभिः सह सम्पर्कं कृतवन्तः।

तेषु केचन प्रतिक्रियां न दत्तवन्तः, अन्ये तु किमपि सूचनां दातुं सज्जाः न इव दृश्यन्ते स्म ।

अन्ते बालकानां मातापितरौ सर्वाणि कानूनी औपचारिकतानि स्वच्छं कृत्वा जनलोक कल्याणपरिषदः, बलिहारपुर, पाकुरस्य हस्ते समर्पिताः।

बालकाः यावत् गृहं प्रेषयितुं न शक्यन्ते तावत् अस्मिन् केन्द्रे परिचर्या प्राप्नुयुः।

लज्जितः स. कानूनी प्रक्रियायै बर्हरवा-नगरस्य शासकीयरेलवेपुलिसस्य अन्तर्गतं पाकुर्-नगरस्य सर्वकारीयरेल-पुलिस-चौक्यां समर्पितं कृतम् अस्ति ।

अभियुक्तानां विरुद्धं रेलवेकानूनानुसारं प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति।

यद्यपि पाकुरः झारखण्डे अस्ति तथापि पश्चिमबङ्गदेशस्य मुर्शिदाबादतः गच्छन्त्याः भारत-बाङ्गलादेश-सीमायाः समीपे एव अस्ति ।

बाङ्गलादेशस्य छिद्रपूर्णसीमायाः पारतः अपि च पश्चिमबङ्गस्य मुर्शिदाबाद-माल्डा-आदिजिल्हेभ्यः अपि एषः क्षेत्रः मानवव्यापारस्य केन्द्रम् अस्ति इति एकः वरिष्ठः पुलिस-अधिकारी अवदत्।

सामान्यतया बालकानां व्यापारः मुम्बई इत्यादिषु स्थानेषु भवति, धार्मिकपूजास्थानेभ्यः बहिः भीखं याचयितुम् बाध्यते इति सः अजोडत्।

दिनान्ते तेषां अर्जनं हृतं भवति, रात्रौ आश्रयेषु चरन्ति च ।