रांची, झारखण्डे शनिवासरे चतुर्षु लोकसभाक्षेत्रेषु ६२.७४ प्रतिशतं मतदातानां मतदानेन शान्तिपूर्वकं मतदानं कृतम् इति अधिकारिणः अवदन्।

गिरिडीह, धनबाद, रांची, जमशेदपु निर्वाचनक्षेत्रेषु प्रातः ७वादने मतदानं प्रारब्धम्। चतुर्षु निर्वाचनक्षेत्रेषु शान्तिपूर्णा आसीत् इति अधिकारिणः अवदन्।

"झारखण्डे अद्य ६२.७४ प्रतिशतं मतदातानां मतदानं जातम्। जमशेदपुनगरे ६६.७९ प्रतिशतं मतदानं जातम्, तदनन्तरं गिरिडीह (६६.१४ प्रतिशतं), रांची (६०.१० प्रतिशतं), धनबाद (५९.२० प्रतिशतं) च अभवत्" इति मुख्यनिर्वाचकाः अधिकारी (सीईओ) के रवि कुमार ने कहा।

सः अवदत् यत् २०१९ तमे वर्षे लोकसभानिर्वाचने गिरिडीह-नगरे ६७.१२ प्रतिशतं, धनबाद-नगरे ६०.४७ प्रतिशतं, राञ्ची-नगरे ६४.४९ प्रतिशतं, जमशेदपुरे ६७.१९ प्रतिशतं मतदानं जातम्।

मतदानस्य अद्यतनीकरणं क्रियते, तस्य अधिकं वृद्धिः सम्भवति इति सः अवदत्।

कुमारः अवदत् यत्, "एमसीसी (आचारसंहिता) उल्लङ्घनस्य केचन प्रकरणाः विहाय चतुर्णां लोकसभाक्षेत्रेषु मतदानं शान्तिपूर्णं कृतम्। एमसीसी-उल्लङ्घनस्य त्रीणि प्राथमिकीपत्राणि दाखिलानि सन्ति।

जमशेदपुर लोकसभासीटे एकः दुर्भाग्यपूर्णः घटना अभवत् यत्र मतदानकर्मचारिणः सदस्यस्य मृत्युः अभवत् इति मुख्याधिकारी अवदत्।

कुमारः अवदत् यत्, "घोराबन्धा उण्डे जमशेदपुर लोकसभासीट् इत्यत्र तैनातः जान् मान्झी इति चिह्नितानां कर्मचारिणां असुविधायाः शिकायतया आसीत्। सः तत्क्षणमेव टाटा मुख्यचिकित्सालये नीतः परन्तु चिकित्सायाः क्रमेण तस्य मृत्युः अभवत्।

झारखण्डपुलिसप्रवक्ता तथा आईजी ऑपरेशन्स्, अमोल वी होमकरः अवदत् यत् कस्मात् अपि स्थानात् कोऽपि अप्रियघटना न ज्ञाता तथा च गिरिडीहस्य पारसनाथहिल्स् तथा पिर्तण्ड इत्यादिषु माओवादीनां मारितेषु जेबेषु अपि च बोकारोनगरे झूमर-लुगुबुरुषु च अतीव उत्तमं मतदानं जातम्।

होमकरः अवदत् यत् ७६४ मतदानकक्षाः माओवादीप्रभावितवर्गे पतन्ति।

"अद्य अहं श्रीकृष्ण इन्स्टिट्यूट् आफ् पब्ली एडमिनिस्ट्रेशन, रांची इत्यत्र मतदानस्य अधिकारस्य प्रयोगं कृतवान्। अहं सर्वेभ्यः मतदाताभ्यः आग्रहं करोमि यत् ते मतदानस्य अधिकारस्य प्रयोगं कुर्वन्तु लोकतन्त्रस्य अस्मिन् महान् उत्सवे भवतः सहभागिता सुनिश्चितं कुर्वन्तु" इति राज्यपालः सी राधाकृष्णन् X इत्यत्र एकं पोस्ट् मध्ये अवदत्।

भारतस्य क्रिकेटस्य पूर्वकप्तानः महेन्द्रसिंह धोनीः रांचीस्थे i JVM Shyamli School इत्यस्मिन् बूथे मतदानं कृतवान्।

धोनीः स्वपत्न्या साक्षी, पिता पानसिंहः, माता देवकदेवी च सह मध्याह्नसमये जेवीएम श्यामली-नगरं प्राप्तवान् यत्र सः विद्यालयस्य शिक्षणं कृतवान् ।

जेलस्थस्य झारखण्डस्य पूर्वमुख्यमन्त्री हेमन्तसोरस्य पत्नी कल्पना सोरेन् X इत्यत्र पोस्ट् कृतवती यत्, "अद्य मया अन्यायस्य उपरि न्यायस्य विशालविजयाय निर्वाचनस्य अस्मिन् ग्रे महोत्सवे भागं गृहीत्वा मतदानस्य अधिकारस्य प्रयोगः कृतः। भवद्भ्यः सर्वेभ्यः अपीलः अस्ति यत्।" बहुसंख्यया स्वस्य मतदानकक्षं प्रति गच्छन्तु an लोकतन्त्रस्य संविधानस्य च रक्षणार्थं मतदानस्य अधिकारस्य प्रयोगं कुर्वन्तु यदि हेमनः अस्ति तर्हि झारखण्डः प्रणामं न करिष्यति!

टाटा स्टीलस्य प्रबन्धनिदेशकः टी वी नरेन्द्रनः जमशेदपुरस्य एकस्मिन् बूथे स्वस्य मताधिकारस्य प्रयोगं कृतवान् ।

ओडिशा-राज्यपालः झारखण्डस्य पूर्वमुख्यमन्त्री च रघुबरदासः अपि जमशेदपुरे हाय-मतदानं कृत्वा अवदत् यत् एतत् निर्वाचनं देशं नवीन-उच्चतां प्राप्स्यति।

रांचीतः सप्तविंशतिः, धनबाद-जमशेदपुर-नगरात् २५-२५, गिरिडीह-नगरात् १६ अभ्यर्थिनः मैदाने सन्ति ।

एतेषु चतुर्षु निर्वाचनक्षेत्रेषु ८२.१६ लक्षं मतदातारः मतदानं कर्तुं योग्याः सन्ति, यत्र धनबाद-नगरे सर्वाधिकं मतदातानां संख्या २२.८ लक्षं, गिरिडीह-नगरे च सर्वाधिकं १८.६४ लक्षं मतदातारः सन्ति

मुख्याधिकारी अवदत् यत् सर्वेषां ८,९६३ बूथानां निकटतया निरीक्षणं क्रियते। तेषु १८६ आर महिलाभिः, २२ युवाभिः च प्रबन्धिताः सन्ति ।

तदतिरिक्तं १५ अद्वितीयबूथाः सन्ति, येषु स्वस्वक्षेत्रेषु विशेषताः प्रदर्शिताः सन्ति ।

अस्मिन् चरणे प्रायः ३६,००० मतदानकर्मचारिणः नियोजिताः इति कुमारः अवदत्।

रांचीलोकसभासीटे पूर्वकेन्द्रीयमन्त्री सुबोधकान्तसहायस्य पुत्री काङ्ग्रेसस्य यशविनी सहायः भाजपासांसदस्य संजयसेठधनबादस्य विरुद्धं प्रतिस्पर्धां कुर्वती अस्ति, सा भाजपायाः बाघमाराविधायकस्य दुलुमहतोः काङ्ग्रेसस्य अनुपमासिंहस्य च पत्न्याः मध्ये झगडस्य साक्षी अस्ति बेरमो विधायक कुमा जयमंगल।

जमशेदपुरे भाजपा सांसद बिद्युत बरन महतो झामुमो'बहारगोरा विधायक समीर मोहन्ती के खिलाफ खड़ा किया गया है।

गिरिडीह-नगरे अजएसयू-पक्षस्य चन्द्रप्रकाशचौधरी झामुमो-पक्षस्य तुण्डी-एमएल-मथुरा-महतो-विरुद्धम् अस्ति । एकः छात्रनेता जयराममहतोः INDIA-खण्डस्य एनडीए-पक्षस्य च उम्मीदवारानाम् चुनौतीं दत्त्वा th प्रतियोगितायां एकं मोडं योजितवान् अस्ति।