Ranchi, झारखण्डस्य मन्त्रिमण्डलेन शुक्रवासरे घरेलुग्राहकानाम् निःशुल्कविद्युत्स्य अधिकारः १२५ यूनिट् तः प्रतिमासं २०० यूनिट् यावत् वर्धयितुं प्रस्तावः अनुमोदितः इति एकः अधिकारी अवदत्।

पत्रकारेभ्यः ज्ञापयन् मन्त्रिमण्डलसचिवः वन्दना डाडेल् इत्यनेन उक्तं यत् अस्य कृते प्रतिमासं प्रायः २१.७ कोटिरूप्यकाणां अतिरिक्तभारः सर्वकारः वहति।

एतस्याः अधिकारवृद्धेः कारणात् प्रायः ४१.४ लक्षं उपभोक्तृणां लाभः भविष्यति इति सा अवदत्।

मन्त्रिमण्डलस्य सत्रे ४० प्रस्तावाः अनुमोदिताः । महत्त्वपूर्णेषु राज्यपुलिसस्य केन्द्रीयबलस्य च कर्मचारिणां कृते विशेषक्षतिपूर्तियोजना अस्ति । अस्याः योजनायाः अन्तर्गतं मुठभेने मृतस्य सुरक्षाकर्मचारिणः परिवाराय क्षतिपूर्तिरूपेण ६० लक्षरूप्यकाणि प्राप्स्यति। चोटस्य सन्दर्भे राज्यसर्वकारः चिकित्सायाः व्ययः वहति।

मन्त्रिमण्डलेन राष्ट्रियशिक्षानीतेः कार्यान्वयनार्थं झारखण्डराज्यसंकायविकासाकादमीस्थापनस्य अपि अनुमोदनं कृतम्। मन्त्रिमण्डलेन शैक्षणिकउत्कृष्टतायाः सीएम-फेलोशिप-योजनायाः अनुमतिः अपि दत्ता ।

मुख्यामन्त्री-अस्पताल-सञ्चालन-एवम-रखराखाव-योजनायाः अपि अनुमोदनं दत्तम्, यस्याः अन्तर्गतं प्रतिवर्षं राज्यसञ्चालित-अस्पतालेभ्यः अनुरक्षणार्थं धनं प्रदत्तं भविष्यति ।