झारखण्डस्य राँची-नगरस्य मुख्यमन्त्री चम्पाई सोरेनः बुधवासरे अवदत् यत् तस्य सर्वकारस्य उद्देश्यं राज्यं मादकद्रव्याणां दुरुपयोगात् मुक्तं कर्तुं वर्तते।

मादकद्रव्यव्यापारिणः, मादकद्रव्यस्य कृषिकार्यं सम्बद्धाः च न मुक्ताः भविष्यन्ति इति सः चेतवति स्म ।

"छात्राः युवानः च राज्यस्य देशस्य च भविष्यम्। मादकद्रव्यव्यापारिणः तान् लक्ष्यं कृत्वा मादकद्रव्येषु प्रलोभयन्ति। एतेन न केवलं तेषां भविष्यस्य नाशः भवति अपितु राज्यस्य देशस्य च भविष्यस्य अपि नाशः भवति। अस्माभिः संकल्पः करणीयः झारखण्डः मादकद्रव्यस्य दुरुपयोगात् मुक्तः इति सोरेनः अवदत्।

मादकद्रव्याणां प्रयोगविरुद्धं सप्ताहव्यापिनस्य जागरूकता-अभियानस्य समापनसमारोहे मुख्यमन्त्री वदति स्म।

सोरेन् इत्यनेन उक्तं यत् तस्य सर्वकारः मादकद्रव्यविक्रयणं, मादकद्रव्याणां कृषिं च सम्बद्धानां जनानां विरुद्धं कार्यवाही कुर्वन् अस्ति।

झारखण्डे मादकद्रव्यस्य तस्करीयां सम्बद्धाः इति आरोपेण १६४ जनाः गृहीताः, २०२४ तमस्य वर्षस्य प्रथमपञ्चमासेषु २० कोटिरूप्यकाणां मूल्यस्य एतादृशी सामग्री जब्धः इति एकः अधिकारी अवदत्।

सीएम इत्यनेन मादकद्रव्यस्य दुरुपयोगस्य प्रसारस्य विषये चिन्ता प्रकटिता, यत् सः झारखण्डसदृशस्य राज्यस्य कृते हानिकारकं इति उक्तवान्।

सोरेन् युवाभ्यः आग्रहं कृतवान् यत् यदि राज्यस्य कस्मिन् अपि भागे मादकद्रव्याणां कृषिः प्राप्यते तर्हि प्रशासनेभ्यः सूचयन्तु।

मादकद्रव्यस्य दुरुपयोगस्य विरुद्धं जागरूकता-अभियानस्य आरम्भः जून-मासस्य १९ दिनाङ्के अभवत् ।तस्य भागरूपेण राज्ये सर्वत्र मैराथन्, सायकिल-क्रीडा, प्रश्नोत्तरी, चित्रकला-प्रतियोगिता, मानवशृङ्खला इत्यादीनां कार्यक्रमानां श्रृङ्खला आयोजिता