जम्मू, जम्मू-कश्मीरस्य किष्टवार-मण्डले हत्यासहित-आपराधिक-प्रकरणेषु कथित-संलग्नतायाः कारणेन निलम्बितः एकः पुलिस-कर्मचारिणः सेवातः निष्कासितः इति अधिकारिणः अवदन्।

२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ९ दिनाङ्के किष्टवारमण्डले सम्मिलितः आरक्षकः लालः पूर्वमेव दीर्घकालं यावत् अनुपस्थितः आपराधिक-क्रियाकलापः च इति कारणेन निलम्बितः आसीत् । २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १२ दिनाङ्कात् आरभ्य त्रिदिनानां अवकाशः प्राप्तः, परन्तु सः स्वकर्तव्यं प्रति न आगतः, अनुपस्थितः इति चिह्नितः ।

तस्य अनुपस्थितौ सः राजेश डोगरा इत्यस्य हत्यायां सम्बद्धः आसीत्, अस्मिन् वर्षे मार्चमासस्य ४ दिनाङ्के मोहाली (पञ्जाब) इत्यत्र एकः प्रकरणः पंजीकृतः, तदनन्तरं पञ्जाबपुलिसः ७ मार्च दिनाङ्के गृहीतः, नाभानगरस्य नूतनजिल्लाकारागारे प्रेषितः, यत् पुलिसम् अस्ति प्रवक्ता अवदत्।

वरिष्ठपुलिस अधीक्षकः किष्टवारः जाँचाधिकारिणां अनुशंसया निलम्बितहवालदारस्य शामलालस्य सेवातः निष्कासनस्य आदेशं दत्तवान् इति सः अवदत्।

"विभागीयजागृत्या कथुआनगरे अन्येषु आपराधिकप्रकरणेषु तस्य संलग्नता ज्ञाता। जाँचया अभ्यासेन अनुपस्थितेः आपराधिकव्यवहारस्य च कारणेन तस्य निष्कासनस्य अनुशंसा कृता" इति सः अवदत्।

कथुआ-किश्तवार्-नगरयोः जिलापुलिस-नियुक्तानां जाँच-अधिकारिणां अनुशंसयानुसारं, अनुपस्थितेः अभ्यासयुक्तः, आपराधिक-चिन्तन-भावयुक्तः च हवलदारः सेवाभ्यः निष्कासितः भवितुम् अर्हति

तदनन्तरं एसएसपी किष्टवारः सम्यक् प्रक्रियात्मकानां औपचारिकतां अनुसृत्य तं सेवातः निष्कासितवान् इति प्रवक्ता अवदत्।

एसएसपी किष्टवारः अग्रे सर्वान् पुलिसकर्मचारिणः राष्ट्रविरोधीक्रियाकलापयोः, मादकद्रव्यस्य व्यापारे, अन्येषु गम्भीरेषु अपराधेषु वा संलग्नतायाः सख्त अनुशासनात्मककार्याणां विषये चेतावनीम् अददात्, आचरणस्य अनुशासनस्य च उच्चतमस्तरस्य पालनस्य प्रतिबद्धतायाः उपरि बलं दत्तवान्।