श्रीनगर, उत्तरकश्मीरस्य बारामुल्ला निर्वाचनक्षेत्रात् लोकसभानिर्वाचनं प्रतिस्पर्धयन्तं जनसम्मेलनस्य प्रमुखं सजद लोन् इत्यस्मै सोमवासरे स्वस्य समर्थनं प्रसारितवती।

दलस्य प्रमुखः अल्ताफ बुखारी इत्यनेन पत्रकारसम्मेलने लोन् इत्यस्य समर्थनस्य घोषणा कृता, ततः परं लोन् इत्यनेन निर्वाचनक्षेत्रे राष्ट्रसम्मेलनविरोधिमतं सुदृढं कर्तुं तस्य साहाय्यं याचितम् आसीत्

लोन् राष्ट्रियसम्मेलनस्य उपाध्यक्षस्य पूर्वजम्मू-कश्मीरराज्यस्य पूर्वमुख्यमन्त्री उमर अब्दुल्लाहस्य विरुद्धं प्रतिस्पर्धां कुर्वन् अस्ति।

बुखारी अवदत् यत्, "अस्माभिः द्वयोः निर्वाचनक्षेत्रयोः अभ्यर्थिनः स्थापिताः -- श्रीनगरः अनन्तनाग-राजौरी च। उत्तरकश्मीरतः कोऽपि उम्मीदवारः न स्थापितः, तत्र लोन् इत्यस्य नेतृत्वे जनसम्मेलनस्य समर्थनं प्रसारयिष्यामः इति घोषयन् अहं प्रसन्नः अस्मि।"

लोन इत्यनेन शनिवासरे उत्तरकश्मीरे राष्ट्रविरोधिनां मतं समेकयितुं स्वस्य पार्टीतः समर्थनं याचितम्, मतविखण्डनात् लाभः भवति इति दावान् अकरोत्।

"अल्ताफ् बुखारी इत्यस्मै आह्वानं करोमि, उत्तरकाश्मीदेशे मतविभाजनं स्थगयामः, तत्र च ते अस्मान् समर्थयन्तु" इति लोन् उक्तवान् आसीत् ।

जनसम्मेलनस्य प्रमुखेन प्रतिफलरूपेण श्रीनगरे th Apni Party इत्यस्मै अपि शतप्रतिशतम् समर्थनस्य आश्वासनं दत्तम् आसीत्।

बारामुल्ला मे २० दिनाङ्के पञ्चमे चरणे निर्वाचनं गच्छति, श्रीनगरः चतुर्थे चरणे मे १३ दिनाङ्के मतदानं करिष्यति।