नवीदिल्ली, जगुआर लैण्ड रोवर इण्डिया इत्यनेन बुधवासरे उक्तं यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य प्रथमत्रिमासे तस्य खुदराविक्रयः वर्षे वर्षे ३१ प्रतिशतं वर्धितः, १३७१ यूनिट् यावत् अभवत्।

गतवित्तवर्षस्य एप्रिल-जून-मासस्य त्रैमासिके वाहननिर्मातृकम्पनी १०४८ यूनिट्-विक्रयणं कृतवान् आसीत् ।

टाटा मोटर्स् इत्यस्य कम्पनीभागेन विज्ञप्तौ उक्तं यत् डिफेण्डर् तथा रेन्ज रोवर इवोक् इत्येतयोः विक्रयः ५० प्रतिशताधिकं वर्धितः यत्र डिफेण्डर् इति पोर्टफोलियोमध्ये सर्वाधिकं विक्रयणं कृतवान् मॉडलः अस्ति।

कुल आदेशपुस्तकस्य ७५ प्रतिशतं भागं रेन्ज रोवर, रेन्ज रोवर स्पोर्ट्, डिफेण्डर् च सन्ति इति अत्र उक्तम् ।

"अस्माकं प्रदर्शनं अस्माकं अपेक्षानुसारं अनुकूलतया अनुसरणं कुर्वन् अस्ति। अस्माकं दृढविक्रयणस्य पार्श्वे अस्माकं आदेशबैङ्कः अपि वित्तवर्षस्य आरम्भस्य तुलने १० प्रतिशतं वर्धितः यत् माङ्गल्याः निरन्तरवृद्धिं दर्शयति, यदा वयं विपण्यां अस्माकं आपूर्तिं निरन्तरं वर्धयामः। जेएलआर इण्डिया एमडी राजन अम्बा ने कहा।

डिफेण्डर् सर्वाधिकं प्रार्थितं मॉडलं वर्तते, तथा च स्थानीयरूपेण निर्मितस्य रेन्ज रोवरस्य रेन्ज रोवरस्पोर्ट् इत्यस्य च असाधारणप्रतिक्रियायाः कारणात् कम्पनी एतां गतिं स्थापयितुं अन्यत् सफलवर्षं च प्रदातुं विश्वसिति इति सः अजोडत्।

अस्माकं रोमाञ्चकारी उत्पादपङ्क्तिं प्रति भारतीयविपण्यं उत्तमं प्रतिक्रियां ददाति इति अम्बा अवदत्।