नवीदिल्ली, भारते यात्रिकवाहनानां थोकविक्रयः जूनमासे वर्षे वर्षे ३ प्रतिशतं वर्धितः, ३,३७,७५७ यूनिट् इति वाहन-उद्योगस्य निकायः सियाम् शुक्रवासरे अवदत्।

कम्पनीभ्यः विक्रेतृभ्यः समग्ररूपेण यात्रीवाहनस्य (PV) प्रेषणं जूनमासे २०२३ तमे वर्षे ३,२७,७८८ यूनिट् आसीत् ।

सोसाइटी आफ् इण्डियन ऑटोमोबाइल मैन्युफैक्चरर्स् (सियाम) इत्यनेन जारीकृतानां आँकडानां अनुसारं गतमासे द्विचक्रीयवाहनानां थोकविक्रयः २१ प्रतिशतं वर्धितः, १६,१४,१५४ यूनिट् यावत्, यदा २०२३ तमस्य वर्षस्य जूनमासे १३,३०,८२६ यूनिट् अभवत्

त्रिचक्रीयवाहनानां थोकविक्रयणं गतवर्षस्य जूनमासे ५३,०२५ यूनिट् आसीत्, तस्मात् १२ प्रतिशतं वर्धित्वा ५९,५४४ यूनिट् अभवत् ।