नवीदिल्ली, ग्लोबा क्षमता केन्द्रस्य (जीसीसी) स्थापनायै विदेशीयसंस्थाभिः कार्यालयस्थानस्य पट्टे ग्रहणं गतवित्तवर्षे १७ प्रतिशतं वर्धितम् इति सीबीआरई-अनुसारम्।

रियल एस्टेट सल्लाहकारः सीबीआरई इत्यनेन उक्तं यत् जीसीसी-स्थापनार्थं अभिप्रेतस्य कार्यालयस्थानस्य पट्टे 2023-24 वित्तवर्षे 22.5 मिलियन वर्गफीट् अभवत् यदा पूर्ववर्षे टी 19.2 मिलियन वर्गफीट् आसीत्।

अंशुमन पत्रिका, अध्यक्षः मुख्यकार्यकारी च - भारतं, दक्षिण-पूर्व-एशिया, मध्य-पूर्व-अफ्रिका, सीबीआरई, अवदत्, "जीसीसी द्वारा २०२४ तः २०२५ पर्यन्तं ४०-४५ मिलियन वर्गफीट् यावत् महत्त्वपूर्णं पट्टेदानं सूचयति इति अनुमानैः सह, भारतस्य सामरिकं बलं ओ डिजिटल प्रौद्योगिक्याः, संयुक्तम् प्रतिभायाः किरायानां च प्रतिस्पर्धात्मकव्ययेन सह वृद्धिं प्रेरयितुं महत्त्वपूर्णं वर्तते।"

विद्यमानानाम् अपि च नवीनभूमिकासु प्रतिभानां क्रमिकं कौशलं वर्धनं निजीक्षेत्रस्य शैक्षिकसंस्थानां च मध्ये महान् समन्वयः भारते मूल्यसृजनं निरन्तरं चालयिष्यति इति सः अजोडत्।

फलतः पत्रिकायाः ​​कथनमस्ति यत् भारते अधिकं परिष्कृतं जीसीसी अग्रे गमनस्य साक्षी भवितुम् अर्हति।

"यथा भारतं नवीनतायाः प्रतिभायाः च वैश्विककेन्द्ररूपेण स्वं स्थापयति, तथैव जीसीसी-वृद्धिः विकासस्य विस्तारस्य च अवसरान् इच्छन्तीनां व्यवसायानां कृते प्राधान्यगन्तव्यस्थानत्वेन देशस्य अपारक्षमतां रेखांकयति," इति सीबीआरई इण्डिया-संस्थायाः सल्लाहकार-लेनदेनसेवानां प्रबन्धनिदेशकः रामचन्दनानी , उक्तवान्‌।