अलीगढ (उत्तरप्रदेश), उच्चजीएसटी दराः, महामारीप्रभावः चीनीयतालाः च... उत्तरप्रदेशस्य प्रसिद्धे 'तालानगरी' इत्यस्मिन् सहस्राणां श्रमिकाणां व्यापारिणां च आजीविकायाः ​​क्षतिं कुर्वती त्रिगुणं क्षतिः अस्मिन् निर्वाचने प्रमुखचिन्तारूपेण उद्भूतः अस्ति यतः मतदाताः उम्मीदवारस्य अन्वेषणं कुर्वन्ति यः ताला उद्योगं थ मन्दतायाः बहिः आकर्षयिष्यति।

अलीगढस्य ४००० कोटिरूप्यकाणां उद्योगः, यत्र तालानिर्माणस्य उपमा मुगलानां कालस्य आर इत्यनेन सह भवति, सः इदानीं तावत् दृढः नास्ति यतः परिवर्तनशीलः वैश्विकविपण्यगतिशीलताः स्वस्य क्षतिं गृह्णाति।

लोकसभानिर्वाचनं केवलं द्वौ दिवसौ अवशिष्टौ अस्ति, अतः th lock उद्योगे आश्रितस्य अनुमानितस्य एकलक्षस्य जनानां आजीविकायाः ​​रक्षणं करिष्यति इति निर्णायकं actio इति कोलाहलः वर्धमानः अस्ति। तथा च समस्यानां केन्द्रे, industr अन्तःस्थजनाः वदन्ति, उच्चाः GST दराः सन्ति, येन चीनीय loc आयातेषु उदयः जातः।

"जीएसटी-दरस्य तीव्रताभिः अस्माकं कृते चीनीय-तालानां सह स्पर्धां कर्तुं अधिकाधिकं चुनौतीपूर्णं जातम्" इति कुटीर-तालाकारखानस्य स्वामी ओमवीरसिंहः अवदत्

परम्परागतरूपेण भाजपासमर्थकः सिंहः अवदत् यत् सः तथापि आगामिनिर्वाचने सत्ताधारीसर्वकाराय अन्यत् अवसरं दातुम् इच्छति।

"अहं आशावान् आसम् यत् वर्तमानः सांसदः प्रतिस्थापितः भविष्यति यतोहि सः अस्माकं मतानाम् उपरि अवलम्ब्य अपि विगत 10 वर्षेषु अस्माकं कृते किमपि न कृतवान् यतः वयं हाय कोर-मतदाता आधारः स्मः किन्तु मोदी-हिन्दुत्वयोः कृते अहम् अस्य सर्वकारस्य लास-चान्सं दास्यामि, " इति ।

अनेकाः लघुनिर्मातारः सूचितवन्तः यत् ते प्रतिस्पर्धां सहितुं असमर्थतायाः कारणेन परिचालनं विरमितुं बाध्यन्ते, तत्सहितं उच्चकरस्य भारं च महामारी-प्रेरित-लॉकडाउनस्य प्रतिकूलप्रभावैः सह स्वव्यापारेषु।

तेषां यत् आवश्यकं तत्, अनेके हितधारकाः अवदन्, एकः अभ्यर्थी अस्ति यः तेषां शिकायतां सम्बोधयितुं उद्योगस्य सम्भावनाः कायाकल्पं कर्तुं च समर्थः अस्ति।

अलीगढः द्वितीयचरणस्य निर्वाचने २६ एप्रिल दिनाङ्के मतदानं करोति।

मैदाने वर्तमानभाजपा सांसदः सतीशकुमारगौतमः, समाजवादीपक्षस्य बीरेन्द्रसिंहः, बहुजनसमाजपक्षस्य प्रत्याशी बन्टी उपाध्यायः च सन्ति।

एकदा लोकनिर्माणशिल्पस्य पर्यायवाची अस्मिन् पश्चिमोत्तरप्रदेशनगरे बहवः जनाः परिचयं प्राप्तुं सावधानाः आसन् ।

ताला-युनिट्-स्वामित्वेन अनुमानितम् कार्यबलं प्रायः अर्धं यावत् न्यूनीकृतम् अस्ति ।

सः करदरेषु उत्पादनव्ययेषु च विषमताम् प्रकाशितवान्, यत् मूल्येषु तीव्रं भेदं जनयति यत् स्थानीयतया उत्पादितानां तालानां चीनीयानाम् अपेक्षया न्यूनप्रतिस्पर्धां करोति।

सः एतादृशीनां नीतीनां आवश्यकतायां अपि बलं दत्तवान् ये 'मेक इन इण्डिया' इति उपक्रमानाम् अग्रेसरणं कुर्वन्ति, जीएसटी-दरं न्यूनीकरोति, चीनदेशात् आयात-चुनौत्यं च सम्बोधयन्ति' इति।

सः एकं सर्वकारं धक्कायति स्म यत् जीएसटी-दरं न्यूनीकर्तुं शक्नोति, प्रतिस्पर्धां वर्धयितुं च ऑटोमियो-प्रौद्योगिक्यां निवेशं कर्तुं शक्नोति ।

"वयं कञ्चित् इच्छामः यः अस्माकं म्रियमाणे उद्योगे परिवर्तनं चालयितुं शक्नोति, अधिकानि नवीनतानि च ब्रीन् कर्तुं शक्नोति यतोहि स्पर्धा तीव्रा अस्ति" इति सः अवदत्।

पूर्वस्य ५ प्रतिशतं वैट् इत्यस्य स्थाने १८ प्रतिशतं जीएसटी-रूपान्तरणं कृत्वा मुद्देषु झरनं प्रवृत्तम्, येषां श्रमिकाणां वेतनं मधुमक्खी-कटाहं कृतम् अस्ति, तेषां श्रमिकाणां अपि प्रभावः अभवत्

'ताला नाग्री' इत्यस्मिन् कार्यकर्त्री अनिता उक्तवती यत् सा सहकारिभिः सह न्यूनधनेन अधिकघण्टां कार्यं कुर्वन्ति।

"यन्त्राणि निष्क्रियं तिष्ठन्ति, माङ्गल्यं न्यूनं भवति, वेतनं च वर्धमानजीवनव्ययस्य तालमेलं न कृतवान्" इति सा अवदत् ।

अनीता खिडकीरहिते संकीर्णे कक्षे नवघण्टाः कार्यं कृत्वा प्रतिदिनं २०० रुप्यकाणि अर्जयति तस्याः दैनिकवेतनं २०१९ तः केवलं ५० रुप्यकाणि वर्धितम् अस्ति, महङ्गानि तु अद्यापि उच्छ्रिताः सन्ति।

"सप्तजनानाम् एकः परिवारः पोषणार्थं भवति, मम अधिकांशं वेतनं भोजनक्रयणं प्रति गच्छति, परन्तु शाकस्य क्रयणमपि इदानीं एकं आव्हानं वर्तते" इति सा अवदत्।

कष्टानां बावजूदपि अनिता वैकल्पिकविकल्पानां प्रतीयमानस्य अभावात् 'कमल' (भाजपा' दलस्य प्रतीकं) मतदानस्य अभिप्रायं प्रकटितवती।

तस्याः कथा ताला-उद्योगे प्रतिध्वनिं प्राप्नोति । अनित इत्यादयः केचन भाजपायाः पृष्ठतः स्वसमर्थनं क्षिपन्ति एव, परिवर्तनं इच्छन्तः अपि सन्ति।

अनीतायाः सहकर्मी नाम न प्रकाशयितुं शर्तेन उक्तवान् सः तेषु अन्यतमः अस्ति ।

“बहुत् हो गया अब (पर्याप्तं पर्याप्तम्)” इति सा इस्पातपत्राणि रोलरमध्ये पोषयन्ती, जटिलतालानिर्माणप्रक्रियायाः कृते सज्जीकृतवती । सा एकं विकल्पं इच्छति यत् वेतनवृद्धिं प्राथमिकताम् अददात्।

निर्वाचनस्य पृष्ठभूमितः सा स्वसदृशानां शिल्पिनां सम्मुखे यत् आव्हानं वर्तते तस्य विषये चिन्तितवती ।

"कच्चामालस्य, ओवरहेडस्य च निरन्तरं वर्धमानेन व्ययेन ou व्यापारे प्रभावः कृतः" इति सा अवदत्, तालानिर्माणम् इत्यादीनां पारम्परिकानाम् उद्योगानां रक्षणार्थं सर्वकारीयसमर्थनस्य आवश्यकतायाः उपरि बलं दत्तवती।