एनआईआईडी इत्यस्य नवीनतमप्रतिवेदने उक्तं यत्, २३ जूनपर्यन्तं सप्ताहे राष्ट्रव्यापिषु प्रायः ३,००० बालरोगचिकित्सालयेषु प्रतिचिकित्सासंस्थायां औसतेन ६.३१ रोगिणः ज्ञाताः।

13 तमे सप्ताहे वृद्धेः चिह्नं कृत्वा अयं आकङ्कः प्रतिचिकित्ससंस्थायां पञ्चरोगिणां चेतावनीस्तरस्य सीमां अतिक्रान्तवान्, यत् अगस्त २०१९ तः न अतिक्रान्तम् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

क्षेत्रीयरूपेण मध्यजापानीप्रान्ते मीए-प्रान्ते सर्वाधिकं प्रकरणानाम् संख्या अभवत् यत्र प्रतिचिकित्सालये औसतेन १६.३६ रोगिणः, तदनन्तरं ह्योगो-प्रान्ते ११.१२ रोगिणः अभवन्

एच् एफ एम डी इति वायरससंक्रमणं हस्तयोः, पादयोः, मुखस्य अन्तः च फोडासदृशं दाहं जनयति, मुख्यतया चतुर्वर्षेभ्यः न्यूनेभ्यः बालकेभ्यः प्रभावितः भवति

ज्वरः, भूखस्य क्षयः, अस्वस्थता, त्वचायाः दाहः, कण्ठस्य वेदना च लक्षणं भवति । जिह्वा, गुदयोः, गण्डयोः अन्तः च मुखस्य व्रणाः, व्रणाः च एच्.एफ.एम.डी.

बालकानां कृते अस्य रोगस्य अधिकः जोखिमः भवति यत् मस्तिष्कशोथः अथवा निर्जलीकरणं इत्यादीनि गम्भीराणि जटिलतानि उत्पद्यन्ते ।

एच्.एफ.एम.डी.