MoS दिवसे कोलकातानगरे आसीत्, ततः GRSE Accelerated Innovation Nurturing Scheme अथवा GAINS इत्यस्य द्वितीयं संस्करणं प्रारब्धवान्।

इयं अद्वितीयः उपक्रमः २०२३ तमे वर्षे जीआरएसई-द्वारा आरब्धा एकः मुक्तचुनौत्यः आसीत् यत् स्टार्ट-अप-संस्थाः अन्ये च कृत्रिमबुद्धिः, रोबोटिक्स, नवीकरणीय/हरित-ऊर्जा-ऊर्जा-दक्षतायाः अपि च समग्र-दक्षता-वर्धनस्य क्षेत्रेषु अभिनव-समाधानं निर्मातुं प्रोत्साहयितुं शक्नुवन्ति स्म

जीआरएसई इत्यस्य अध्यक्षः प्रबन्धनिदेशकः च Cmde P R Hari IN (सेवानिवृत्तः) इत्यस्य मते प्रथमे चरणे ५१ प्रस्तावाः प्राप्ताः येषु षट् द्वितीयचरणस्य कृते शॉर्टलिस्ट् कृताः।

विस्तृतमूल्यांकनानन्तरं परियोजनाद्वयं चयनं कृत्वा तेषां विस्तृतपरियोजनाप्रतिवेदनानां (DPRs) पारिश्रमिकं दत्तम्।

यदा तेषु एकः - MSME - एआइ-आधारित-सामग्री-सङ्केत-जनन-प्रबन्धन-प्रणालीषु कार्यं कुर्वन् अस्ति, तदा द्वितीयः - एकः स्टार्ट-अपः, जीआरएसई-द्वारा निर्मितानाम् जहाजानां बाह्य-चित्रणार्थं रोबोट्-निर्माणं कुर्वन् अस्ति

हरि इत्यस्य मते २०२४ तमस्य वर्षस्य अन्ते एकस्याः परियोजनायाः समाप्तिः भविष्यति, अपरस्य परियोजनायाः कृते प्रायः षड्मासाः अधिकं समयः स्यात् ।

जीआरएसई इत्यस्य अनुसंधानविकासबजटात् वित्तपोषणं प्रदत्तम् अस्ति । एकदा परियोजनाः पूर्णतया विकसिताः भवन्ति तदा जीआरएसई निजीसंस्थायाः सह लाभसाझेदारीप्रतिरूपस्य विषये चर्चां करिष्यति।

रक्षाराज्यमन्त्रिणा यत् GAINS-2024 आरब्धम् तत् अस्य उपक्रमस्य द्वितीयं संस्करणम् अस्ति तथा च हरिः अवदत् यत् अस्मिन् वर्षे सहभागिता अधिकं गमिष्यति इति सः अपेक्षां करोति। विषयाः २०२३ तमे वर्षे इव भविष्यन्ति ।

"GAINS अस्माकं आत्मनिर्भरभारतस्य, मेक इन इण्डिया, स्टार्ट-अप इण्डिया नीतीनां अनुरूपम् अस्ति। यदा जीआरएसई अस्माकं राष्ट्रस्य रक्षाक्षमतानां निर्माणे आर्थिकवृद्धौ च द्वयोः योगदानं ददाति स्म, तथापि GAINS इत्यादीनां उपक्रमाः औद्योगिकवृद्धिं अपि प्रवर्धयिष्यन्ति। एतत् एकं... प्रतिस्पर्धायाः युगं तथा च कार्यक्षमता, समय-प्रबन्धनम् इत्यादयः कारकाः प्रमुखाः सन्ति, अस्माभिः स्टार्ट-अप-संस्थाभ्यः अन्येभ्यः निजीक्षेत्रस्य कम्पनीभ्यः च शिक्षितव्यं भविष्यति इति साधु यत् जीआरएसई इत्यनेन निजीक्षेत्रं अग्रे प्रौद्योगिकी-उन्नयनार्थं सम्मिलितं कृतम् अस्ति।

निर्यात-आदेशान् बैग्-करणाय जीआरएसई-प्रयत्नेषु कथं पूर्ण-गति-गतिम् गच्छति इति विषये अपि Cmde Hari उक्तवान् ।

"अस्माभिः पूर्वमेव गुयाना, मॉरिशस्, सेशेल्स् च देशेषु जहाजानां निर्यातः कृतः। जीआरएसई इत्यनेन निर्मितं क्षेपणास्त्रकार्वेट् INS Kirpan इति अपि अधुना वियतनाम-नौसेनायाः संचालनं क्रियते। जर्मनी-बाङ्गलादेशयोः जहाजानां निर्यातस्य अनुबन्धेषु अपि वयं हस्ताक्षरं कृतवन्तः। एकः सम्झौता अन्यदेशेन सह आगामिनि अस्ति" इति सः अवदत्।

अस्मिन् क्षणे जीआरएसई २८ जहाजानां निर्माणं कुर्वन् अस्ति । तेषु अष्टादश भारतीयनौसेनायाः कृते सन्ति ।