गुवाहाटी, मंगलवासरे काजीरङ्गाराष्ट्रियनिकुञ्जस्य जलप्लावनस्य अनन्तरं चत्वारः शूकरमृगाः डुबन्ति, अन्ये २४ पशवः जलप्रलयजलात् उद्धारिताः इति एकः अधिकारी अवदत्।

वनविभागस्य अधिकारिणः उद्धारितपशून्, अधिकतया मृगाः, शुष्कं सुरक्षितं च क्षेत्रे स्थानान्तरितवन्तः ।

पूर्वी असम वन्यजीवविभागे कुल २३३ शिबिरेषु अद्यावधि १६७ शिबिरेषु जलप्रलयजलेन प्लाविताः इति अधिकारी अवदत्।

सुरक्षाकर्मचारिणः सहितं वनविभागस्य कर्मचारी राष्ट्रियनिकुञ्जस्य अन्तः शिबिरेषु तिष्ठन्ति यावत्...

वनस्पतिजन्तुरक्षणार्थं गस्तं कुर्वन्तु।

वनकर्मचारिभिः एतावता विभिन्नेषु विभागेषु कुलम् अष्टशिबिराणि रिक्तानि सन्ति ।

इदानीं गोलाघाटजिल्लाप्रशासनेन भारतीयनगरिकसुरक्षसंहितायाः धारा १६३ अन्तर्गतं राष्ट्रियनिकुञ्जात् २० तः ४० कि.मी .

विशेषज्ञाः दर्शयन्ति यत् उद्यानस्य पारिस्थितिकीतन्त्रस्य संरक्षणाय कायाकल्पाय च जलप्रलयः अत्यावश्यकः यतः ब्रह्मपुत्रनद्याः अतिप्रवाहितजलेन न केवलं तृणभूमिः पुनः सजीवः भवति अपितु जलीयतृणाः अवांछितवनस्पतयः च बहिः प्रक्षालिताः भवन्ति

अतिरिक्तजलप्रवाहः तृणानां, गुल्मानां च वृद्ध्यर्थं आवश्यकं खनिजसमृद्धं जलोढभूमिं अपि योजयति, यत् शाकाहारीणां भोजनार्थं आवश्यकं भवति

विश्वविरासतस्थलं काजीरङ्गराष्ट्रियनिकुञ्जं महाभारतीयैकशृङ्गगण्डानां कृते प्रसिद्धम् अस्ति । काजीरङ्गस्य परिदृश्यं सरासरवनस्य, उच्छ्रितानां गजतृणानां, उष्ट्राणां ईखानां, दलदलानां & उथलानां कुण्डानां च अस्ति । १९७४ तमे वर्षे राष्ट्रियनिकुञ्जत्वेन घोषितम् ।