वर्षद्वयेन अन्तः रूसदेशात् आक्रमणानां दुगुणीकरणं मापितं इति प्रबन्धनिदेशकः बर्नार्ड रोहलेडरः सोमवासरे प्रातःकाले जर्मनप्रकाशकप्रसारकसंस्थायाः ZDF इत्यत्र अवदत्।

चीनदेशात् ज्ञातघटनानां संख्यायां अपि ५० प्रतिशतं वृद्धिः अभवत् इति सः अवदत्। प्रभावितानां कम्पनीनां मध्ये ८० प्रतिशतं दत्तांशचोरी, गुप्तचर्या, तोड़फोड़ इत्यादीनां आक्रमणानां लक्ष्यं कृतम् इति बिटकॉमनिदेशकस्य कथनम् अस्ति ।

जर्मनीदेशस्य आन्तरिकमन्त्री नैन्सी फेसरः फेडरा-आपराधिकपुलिसकार्यालयस्य (बीकेए) अध्यक्षः होल्गर-मञ्च् च सोमवासरे प्रातःकाले २०२३ तमस्य वर्षस्य "साइबरअपराधस्य विषये नेशनल् सिचुएशन रिपोर्ट्" प्रस्तुतुं योजनां कुर्वन्ति।

विशेषतः विदेशात् अथवा अज्ञातस्थानात् अपराधानां संख्या वर्षाणां यावत् वर्धमाना अस्ति इति बीकेए पूर्वमेव अवदत्। एतत् जर्मनीदेशस्य कम्पनीषु साइबरअपराधेन यत् क्षतिः भवति तस्य परिमाणस्य विषये अपि प्रवर्तते ।

"केवलं साइबर-आक्रमणात् प्रतिवर्षं १४८ बिलियन-यूरो (१५९ बिलियन-डॉलर्) क्षतिः भवति, अर्थात् डिजिटल-आक्रमणात्" इति बिटकॉम्-संस्थायाः रोहलेडरः अवदत् । "तत् वर् महत्त्वपूर्णं राशिः अस्ति।"

एतेषां आक्रमणानां पृष्ठे प्रायः संगठित-अपराधः एव भवति, विदेशीयगुप्तचर-सेवाः अपि सन्ति इति सः अपि अवदत् ।

"केचन धनस्य पश्चात् सन्ति," रोहलेडरः अवदत्, अन्ये अपराधिनः यथासम्भवं क्षतिं जनयितुं इच्छन्ति, यथा ऊर्जा-आपूर्तिः वा चिकित्सालयाः इत्यादिषु महत्त्वपूर्ण-अन्तर्गत-संरचनासु।

"अद्यापि केचन विशेषतः निजीव्यक्तिः सन्ति ये केवलं विनोदं कर्तुम् इच्छन्ति" इति सः अवदत्।




सद्/स्व्ण्