हेउबच् मङ्गलवासरे विलम्बेन जर्मन-टीवी-कार्यक्रमे मार्कस-लान्ज्-इत्यत्र अवदत् यत् परमाणु-चरण-निर्गमनस्य विषये वादविवादे किमपि गुप्तं नास्ति, केवलं सर्वाणि सञ्चिकाः उत्तरदायी-बुण्डेस्टैग्-समित्याः कृते उपलब्धानि भविष्यन्ति इति।

सप्ताहान्ते प्रकाशिते लेखे सिसेरो पत्रिकायाः ​​आरोपः अस्ति यत् सर्वकारीयमन्त्रालयाः एकस्य आन्तरिकप्रतिवेदनस्य सार्वजनिकप्रकाशनं निवारयितुं प्रयतन्ते यत् रिएक्टर्-अन्ततः बन्दीकरणस्य विषये चिन्ताम् उत्पन्नं करोति तथा च सुझावम् अयच्छत् यत् संयंत्रेषु केचन परमाणुशक्तिसञ्चालनं वर्धयितुं शक्यते। अस्ति।

ग्रीनपार्टी इत्यस्य सदस्यौ हबच्, पर्यावरणमन्त्री स्टेफी लेम्के च पत्रिकायाः ​​आरोपानाम् अङ्गीकारं कृत्वा शुक्रवासरे परमाणुचरणनिवृत्तेः स्वमन्त्रालयानाम् निबन्धनस्य रक्षणं कृतवन्तौ।

सिसेरो-नगरस्य एकः पत्रकारः न्यायालये सञ्चिकानां विमोचनार्थं युद्धं कृतवान् – स्थूलसञ्चिकाद्वयं च प्राप्तवान् ।

तावत्पर्यन्तं हबेकस्य मन्त्रालयेन अनुरोधितदस्तावेजानां भागः एव समर्पितः आसीत्, येन सल्लाहकारस्य चर्चायाः गोपनीयतां न्याय्यं भवति स्म ।

हबच् मार्कस् लान्ज् कार्यक्रमे अवदत् यत् इदानीं यदा न्यायालयेन विषयः स्पष्टीकृतः तदा सञ्चिकाः मुक्ताः भविष्यन्ति।

मन्त्री इत्यनेन आरोपः अङ्गीकृतः यत् यदि सः आन्तरिकप्रतिवेदनं पठितवान् स्यात् तर्हि सः भिन्नरूपेण प्रवर्तते स्म, यस्मिन् रिएक्टर्-इत्यस्य अन्ततः बन्दीकरणस्य विषये चिन्ता उत्पन्ना, केषुचित् परमाणु-विद्युत्-संस्थानेषु कार्याणि विस्तारयितुं सुझावः अपि दत्ता गच्छतु।

२०२२ तमे वर्षे जर्मनीदेशस्य अन्तिमपरमाणुसंस्थानानि बन्दं कर्तुं योजना प्रमुखराजनैतिकविमर्शः अभवत् यतः रूसदेशेन प्राकृतिकवायुप्रवाहं कटितस्य जर्मनीदेशे ऊर्जासंकटस्य मध्यं जातम्

जर्मनीदेशस्य चान्सलर ओलाफ् श्कोल्ज् इत्यनेन परमाणुसंस्थानानां संक्षिप्तं अस्थायीविस्तारस्य आदेशः दत्तः, ये अन्ततः २०२३ तमस्य वर्षस्य एप्रिलमासे बन्दाः अभवन् ।




सद्/स्व्ण्