मण्डलस्य रञ्जीवनक्षेत्रे बन्दुकयुद्धं प्रारब्धम् इति पुलिसैः उक्तम्।

समाचाराः वदन्ति यत् सुरक्षाबलानाम् उपरि निगूढानां आतङ्कवादिनः गोलीकाण्डं प्रहारस्य आदानप्रदानं प्रेरयन्ति ये अधुना प्रचलन्ति।

"बण्डिपोरा-नगरस्य अरगमस्य रेन्जी-वनक्षेत्रे प्रातःकाले आतङ्कवादिनः सुरक्षाबलयोः च मध्ये सम्पर्कः स्थापितः। अन्वेषण-कार्यक्रमः i प्रचलति" इति पुलिसैः उक्तम्।

अधिकविवरणं प्रतीक्षते।

स्मर्तव्यं यत् दिवसद्वयं पूर्वं राजौरीमण्डले टेरिटोरियल आर्मी-सैनिकस्य गृहे आतङ्कवादिनः प्रविष्टाः आसन्।

आतङ्कवादिनः ग्रहणात् सैनिकः पलायितः ततः परं ते समाजकल्याणविभागस्य कर्मचारीं तस्य भ्रातरं गोलिकाभिः मारितवन्तः।

सरकारीकर्मचारिणः हत्यायाः उत्तरदायी विदेशीयस्य आतङ्कवादिनः गृहीतुं प्रवृत्तस्य सूचनायाः कृते पुलिसेन १० लक्षरूप्यकाणां पुरस्कारस्य घोषणा कृता अस्ति