नवीदिल्ली, भारतीय-अचल-सम्पत्-बाजारः अस्मिन् वर्षे जनवरी-जून-मासेषु उल्लासपूर्णः अभवत्, यत्र आवासविक्रयः ११ वर्षस्य उच्चतमं स्तरं १.७३ लक्षं यूनिट्-पर्यन्तं प्राप्तवान्, अष्टसु प्रमुखेषु नगरेषु कार्यालयस्य माङ्गं च अभिलेखात्मकं ३४.७ मिलियन-वर्गफीट्-पर्यन्तं प्राप्तवान् इति नाइट्-फ्रैङ्क्-अनुसारम्।

वार्षिकरूपेण आवासविक्रयः ११ प्रतिशतं वर्धितः १,७३,२४१ यूनिट् यावत् अभवत्, यदा तु कार्यालयस्थानस्य पट्टे ३३ प्रतिशतं वृद्धिः अभवत्, अस्मिन् वर्षे जनवरी-जून-मासेषु अष्टसु प्रमुखनगरेषु ३४.७ मिलियनवर्गफीट् यावत् अभवत्

नाइट् फ्रैङ्क इण्डिया इत्यस्य अध्यक्षः प्रबन्धनिदेशकः च शिशिर् बैजलः अवदत् यत्, "भारतस्य अचलसम्पत्बाजारः विगतकेषु त्रैमासिकेषु सशक्तानाम् आर्थिकमूलभूतानाम्, स्थिरसामाजिकराजनैतिकस्थितीनां च कारणेन उल्लासपूर्णः अस्ति।

फलतः आवासीय-कार्यालय-खण्डेषु दशकाधिकानि संख्याः अभिलेखिताः इति गुरुवासरे आभासी-पत्रकारसम्मेलने सः पत्रकारैः सह अवदत्।

सः अवदत् यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सर्वेषां विक्रयस्य ३४ प्रतिशतं प्रीमियम-आवासः एव अभवत् ।

"तत्समवर्तीरूपेण भारतस्य द्रुततरं वर्धमानबृहत् अर्थव्यवस्थासु अन्यतमत्वेन स्थितिः कार्यालयमागधां सकारात्मकरूपेण प्रभावितवती अस्ति। भारतस्य सामना व्यापारेषु जीसीसी च व्यवहारेषु अग्रणीस्थानं गृह्णन्ति। सामाजिक-आर्थिक-राजनैतिक-स्थितौ वर्तमानकाले च निरन्तरं स्थिरतायाः अस्माकं अपेक्षायाः आधारेण।" विकासस्य प्रक्षेपवक्रं, वयं 2024 वर्षस्य सशक्तं समाप्तिं प्रत्याशामः यत्र आवासीय-व्यापारिककार्यालयव्यवहारयोः अभिलेख-उच्चतां टिप्पणीकृतम् अस्ति।"

२०२४ तमस्य वर्षस्य जनवरी-जून-मासस्य कालखण्डे मुम्बई-नगरे आवासविक्रयः प्रतिवर्षं १६ प्रतिशतं वर्धमानः ४७,२५९ यूनिट् यावत् अभवत्, नगरे कार्यालयस्थानस्य पट्टे ७९ प्रतिशतं वृद्धिः भूत्वा ५८ लक्षवर्गफीट् यावत् अभवत्

दिल्ली-एनसीआर-नगरे आवासविक्रयः ४ प्रतिशतं न्यूनीभूतः २८,९९८ यूनिट् यावत् अभवत्, परन्तु कार्यालयस्थानस्य माङ्गल्यः ११.५ प्रतिशतं वर्धमानः ५७ लक्षं वर्गफीट् यावत् अभवत् ।

बेङ्गलूरुनगरे आवासविक्रये ४ प्रतिशतं वृद्धिः २७,४०४ यूनिट् यावत् अभवत्, कार्यालयस्य माङ्गल्याः २१ प्रतिशतं वृद्धिः ८४ लक्षवर्गफीट् यावत् अभवत् ।

पुणेनगरे आवासविक्रयः १३ प्रतिशतं वर्धितः २४,५२५ यूनिट् यावत् अभवत्, कार्यालयस्थानस्य पट्टे ८८ प्रतिशतं वृद्धिः ४४ लक्षवर्गफीट् यावत् अभवत्

चेन्नैनगरे आवासीयसम्पत्त्याः विक्रये १२ प्रतिशतं वृद्धिः ७,९७५ यूनिट् यावत् अभवत्, परन्तु नगरे कार्यालयस्य माङ्गल्याः ३३ प्रतिशतं न्यूनता ३० लक्षवर्गफीट् यावत् अभवत्

हैदराबादनगरे आवासविक्रयः २१ प्रतिशतं वर्धितः १८,५७३ यूनिट् यावत् अभवत्, कार्यालयस्य माङ्गल्यः ७१ प्रतिशतं वर्धमानः ५० लक्षवर्गफीट् यावत् अभवत् ।

कोलकातानगरे आवासविक्रये २५ प्रतिशतं वृद्धिः ९,१३० यूनिट् यावत् अभवत् । नगरे कार्यालयस्थानस्य पट्टे २३ प्रतिशतं वृद्धिः ०७ लक्षं वर्गफीट् यावत् अभवत् ।

अहमदाबाद-नगरे जनवरी-जून-मासयोः मध्ये आवासीयसम्पत्त्याः विक्रयः प्रतिवर्षं १७ प्रतिशतं वर्धितः, ९,३७७ यूनिट् यावत् अभवत् । कार्यालयस्थानस्य पट्टे बहुगुणं कूर्दनं कृत्वा १७ लक्षं वर्गफीट् यावत् अभवत् ।

प्रतिवेदनस्य विषये टिप्पणीं कुर्वन् गुरुग्राम-नगरस्य रियलटर् सिग्नेचर ग्लोबलस्य अध्यक्षः प्रदीप अग्रवालः अवदत् यत् विभिन्नेषु मूल्यबिन्दुषु आवासीयसम्पत्त्याः माङ्गल्यं प्रबलं वर्तते, यत् उच्चा आर्थिकवृद्ध्या, आधारभूतसंरचनाविकासेन च प्रेरितम् अस्ति।

एतस्य माङ्गल्याः सदुपयोगाय विकासकाः रणनीतिकरूपेण नूतनानां परियोजनानां आरम्भं कुर्वन्ति इति सः अवदत्।

प्रॉपर्टी फर्स्ट रियल्टी इत्यस्य संस्थापकः मुख्यकार्यकारी च भवेश कोठारी इत्यनेन उक्तं यत्, "संभावितक्रेतृषु गृहस्वामित्वस्य वर्धमानः इच्छा तथा च स्थिराः बंधकदराः ये गृहक्रेतृभ्यः स्ववित्तस्य पूर्वमेव योजनां कर्तुं साहाय्यं कुर्वन्ति, ते मुख्यतया एतां वृद्धिप्रवृत्तिं चालयन्ति।

तदतिरिक्तं सः अवदत् यत् सकारात्मकः क्रेताभावना, भारतस्य आवासीयक्षेत्रे प्रवासीजनानाम् निवेशस्य वर्धमानः ज्वारः च विकासकानां मनसि विश्वासं जनयति।