नवीदिल्ली, पश्चिमबङ्गस्य राज्यपालेन सी.वी.आनन्दबोसेन उत्पीडनस्य आरोपं कृत्वा अनुबन्धिकमहिलाकर्मचारिणः संविधानस्य अनुच्छेदस्य ३६१ अन्तर्गतं दत्तस्य "कम्बलप्रतिरक्षायाः" विरुद्धं सर्वोच्चन्यायालये प्रस्तावम् अयच्छत्।

अनुच्छेद ३६१ इत्यस्य अनुसारं राज्यपालस्य कार्यकाले न्यायालये आपराधिककार्यवाही कर्तुं न शक्यते ।

महिलायाचिकाकर्ता विशिष्टमार्गदर्शिकानां निर्माणार्थं निर्देशान् याचितवती यस्य अन्तर्गतं राज्यपालाः आपराधिक-अभियोजनात् उन्मुक्तिं प्राप्नुवन्ति।

"अस्य न्यायालयेन निर्णयः करणीयः यत् याचिकाकर्ता इव पीडितः उपायहीनः कर्तुं शक्यते वा, एकमात्रः विकल्पः अस्ति यत् अभियुक्तस्य कार्यालयं त्यक्तुं प्रतीक्ष्य, तदा विवेचनकाले यः विलम्बः अव्याख्यातः भविष्यति, सम्पूर्णं प्रक्रियां केवलं अधरं करणीयम् सेवा, अत्र पीडिते न्यायं विना" इति याचिकायां उक्तम्।

याचिकायां पश्चिमबङ्गपुलिसद्वारा प्रकरणस्य जाँचः, तस्याः तस्याः परिवारस्य च रक्षणं च तस्याः प्रतिष्ठाक्षयस्य क्षतिपूर्तिः च सर्वकारेण अपि याचिता अस्ति।

राजभवनस्य अनुबन्धिकमहिलाकर्मचारिणः कोलकातापुलिसस्य समक्षं शिकायतां कृतवती आसीत् यत् एप्रिल-मासस्य २४, मे-मासस्य २ दिनाङ्केषु राज्यपालगृहे बोसेन तया सह उत्पीडनं कृतम् आसीत्।

सा बोस् इत्यस्य उपरि आरोपं कृतवती यत् सः स्वस्य कार्येभ्यः ध्यानं विक्षेपयितुं "हास्यास्पदं नाटकं" आयोजयति स्म, अन्वेषणस्य आरम्भे परिसरात् सीसीटीवी-दृश्यानि पुलिसं प्रति प्रदातव्या आसीत् इति बोधयति स्म

मुख्य (उत्तर) द्वारे स्थितानां द्वयोः सीसीटीवी-कैमरयोः दृश्यं, यत् २ मे दिनाङ्के सायं ५.३२ वादनतः सायं ६.४१ वादनपर्यन्तं विस्तृतं भवति, राजभवनस्य भूतलस्य केन्द्रीयसङ्गमरमरभवने जनानां चयनितसमूहस्य पत्रकारानां च कृते दर्शितम्।

प्रथमे दृश्ये जीन्स-वस्त्रं, टॉप-वस्त्रं च धारयन् कर्मचारी प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य निर्धारित-भ्रमणार्थं परिसरे नियोजितानां महत्त्वपूर्ण-सङ्ख्यायाः पुलिस-कर्मचारिणां मध्ये राज्यपाल-गृहस्य अन्तः स्थितं पुलिस-चौकीं प्रति त्वरितरूपेण गच्छन् दृश्यते स्म तस्मिन् दिने ।

प्रायः १० निमेषपर्यन्तं यावत् चलितस्य द्वितीयस्य दृश्यस्य मध्ये राजभवनस्य उत्तरद्वारे अग्निनिविदाः आगच्छन्ति, पुलिसकर्मचारिणः च नियमितकार्यार्थं पङ्क्तिबद्धाः सन्ति इति विविधाः वाहनाः दृश्यन्ते स्म पीडितः तु द्रष्टुं न शक्तवान् ।

महिलायाः आरोपस्य विवादस्य मध्यं बोस् इत्यनेन मुख्यमन्त्री ममता बनर्जी इत्यस्याः विरुद्धं मानहानिप्रकरणं जूनमासस्य २८ दिनाङ्के दाखिलम् आसीत्, यतः तत्रत्यानां क्रियाकलापानाम् कारणेन महिलाः राजभवनं गन्तुं भीताः इति महिलाः तस्याः शिकायतां कृतवन्तः इति दावान् कृत्वा एकदिनम् अनन्तरम्।

कलकत्ता उच्चन्यायालयेन अस्मिन् विषये सुनवायी गुरुवासरपर्यन्तं स्थगितवती अस्ति।