रायपुरः, छत्तीसगढभाजपासर्वकारेण पूर्वकाङ्ग्रेसशासनकाले गतवर्षे कृते सर्वेक्षणे ४७,००० तः अधिकेभ्यः परिवारेभ्यः गृहाणि स्वीकृतानि ये निराश्रयाः इति चिह्निताः आसन् इति अधिकारिणः अवदन्।

नवारायपुरस्य मन्त्रालये मुख्यमन्त्री विष्णुदेव साई इत्यस्य अध्यक्षतायां मंगलवासरे एषः निर्णयः कृतः इति उपसीएम अरुणसाओ पत्रकारैः सह उक्तवान्।

गतवर्षस्य एप्रिल-मासस्य प्रथमदिनात् ३० एप्रिल-मासपर्यन्तं राज्यसर्वकारेण ५९.७९ लक्षं परिवारं समाविष्टे सामाजिक-आर्थिक-सर्वेक्षणे ४७,०९० परिवाराः निराश्रयाः इति चिह्निताः।

एते निराश्रयपरिवाराः सामाजिक-आर्थिक-जाति-जनगणना -2011 (SECC-2011) (प्रधानमन्त्री आवासयोजना-ग्रामीण-अन्तर्गतं लाभार्थीरूपेण पात्रतां प्राप्तुं आवश्यकाः) स्थायी प्रतीक्षासूचौ (PWL) न दृश्यन्ते इति साओ अवदत्।

एतेषां परिवाराणां कृते मुख्यामन्त्री आवासयोजनायाः (ग्रामीणस्य) अन्तर्गतं आवासं प्रदत्तं भविष्यति इति सः अजोडत्।

योजनायाः अन्तर्गतं नयारायपुरे किफायती आवाससुविधाः विकसिताः सन्ति, अस्याः योजनायाः लाभं प्राप्तुं पञ्जीकरणस्य तिथिः २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कात् २०२७ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं विस्तारिता इति सः अवदत्।

अन्यस्मिन् महत्त्वपूर्णे निर्णये मन्त्रिमण्डलेन छत्तीसगढ-सरकारी-भण्डार-क्रयण-नियमस्य, २००२ (२०२२ तमे वर्षे संशोधितस्य) संशोधनस्य कृते स्वस्य इशाराः दत्ताः इति उप-सी.एम.

एतेन कदमेन सर्वे राज्यसर्वकारविभागाः छत्तीसगढराज्यस्य औद्योगिकविकासनिगमस्य (सीएसआईडीसी) स्थाने केन्द्रस्य सर्वकारीयई-बाजारस्थानस्य (जीईएम) पोर्टलद्वारा उपलब्धसामग्रीणां, मालस्य, सेवानां च क्रयणं करिष्यन्ति इति सः अवदत्।

सीएसआईडीसी इत्यस्य विद्यमानाः दरसन्धिाः अस्मिन् मासे अन्ते रद्दाः भविष्यन्ति इति साओ अवदत्।

सीएसआईडीसी मार्गेण क्रयणेषु अनियमिततायाः अनेकशिकायतां प्राप्य सर्वकारीयक्रयणे भ्रष्टाचारस्य निवारणाय एषः निर्णयः कृतः इति सः अवदत्।

पूर्वस्य (काङ्ग्रेसस्य) सर्वकारेण GeM पोर्टलतः क्रयणं प्रतिषिद्धम्, यस्य परिणामेण क्रयणस्य चुनौतीः वर्धिताः, गुणवत्तायाः सम्झौताः, भ्रष्टाचारस्य आरोपाः च वर्धिताः इति साओ अवदत्।

साई-सर्वकारेण एतत् विषयं तात्कालिकतया सम्बोधितम्, यस्य उद्देश्यं न केवलं भ्रष्टाचारस्य निवारणं अपितु GeM पोर्टल-व्यवस्थां पुनः स्थापयित्वा सर्वकारीय-क्रयणे पारदर्शितायाः पुनःस्थापनम् अपि अस्ति इति सः अवदत्।

राज्यस्य कल्याणकारीनीतीनां सुशासनपरिकल्पनानां च प्रभावीकार्यन्वयनार्थं पृथक् ‘सुशासनं अभिसरणञ्च’ विभागं स्थापयितुं अपि च मन्त्रिमण्डलेन निर्णयः कृतः इति साओ अजोडत्।