सुकमा/बीजापुरस्य पञ्च नक्सलीजनाः, तेषु एकः एकलक्षरूप्यकाणां उपहारं वहन्, मंगलवासरे छत्तीसगढस्य बस्तरविभागे गृहीतः इति पुलिसाधिकारी अवदत्।

तेषु द्वौ पोट्टम भीमा (३५) हेमला भीमा (३२) च सुकमामण्डलस्य चिन्तलनाक्षेत्रे वनेभ्यः क्षेत्रप्रभुत्वस्य अभ्यासस्य समये थ जिला रिजर्व गार्ड (डीआरजी) स्थानीयपुलिसः च गृहीतौ, सुकमा पुलिस अधीक्षक किरणः जी चवन उवाच।

एकलक्षरूप्यकाणां उपहारं वहन् पोट्टमः सुरपाङ्गुडाक्रान्तिकारिजनपरिषदः o निषिद्धमाओवादीसङ्गठनस्य अन्तर्गतं दण्डकारण्यादिवासीकिसामजदूरसंघस्य अध्यक्षः आसीत् इति सः अजोडत्।

हेमला सुरपाङ्गुडा मिलिशिया सदस्यः आसीत् इति पुलिस अधिकारी अवदत्।

तेभ्यः एकः पाइपबम्बः, त्रीणि पेन्सिलकोष्ठकाः, कर्डेक्सतारस्य बण्डल् च जप्ताः इति चवान् अजोडत्।

पृथक् घटनायां बीजापुमण्डले त्रयः माओवादिनः विस्फोटकैः सह गृहीताः इति अन्यः अधिकारी अवदत्।

बीजापुरस्य पुलिस अधीक्षकः जितेन्द्रकुमार यादवः अवदत्।

सुरक्षाकर्मचारिणः तेभ्यः एकं विस्फोटकं, जिलेटिन-यष्टिः, माओवादी-पुस्तिकाः च जप्तवन्तः इति सः अजोडत् ।

सुक्मा, बीजापुरं च बस्तरविभागस्य भागाः सन्ति ।

राज्यस्य ११ सीटानां मध्ये माओवादीप्रभावितः बस्तरलोकसभा निर्वाचनक्षेत्रः एकमात्रः अस्ति यः प्रथमचरणस्य १९ एप्रिल दिनाङ्के मतदानं करिष्यति।