रायपुर, छत्तीसगढनगरे भाजपासर्वकारेण पूर्वकाङ्ग्रेसशासनकाले गतवर्षे कृते सामाजिक-आर्थिकसर्वक्षणेन ४७,००० तः अधिकेभ्यः परिवारेभ्यः गृहाणि स्वीकृत्य गृहाणि स्वीकृतानि इति निर्णयः कृतः इति अधिकारिणः मंगलवासरे अवदन्।

अस्मिन् विषये निर्णयः नवारायपुरस्य मन्त्रालये मुख्यमन्त्री विष्णुदेव साई इत्यस्य अध्यक्षतायां मन्त्रिमण्डलसभायां कृतः इति उपसीएम अरुणसाओ पत्रकारैः सह उक्तवान्।

गतवर्षस्य एप्रिल-मासस्य प्रथमदिनात् ३० एप्रिल-मासपर्यन्तं राज्यसर्वकारेण ५९.७९ लक्षं परिवारान् आश्रित्य सामाजिक-आर्थिकसर्वक्षणेन ४७,०९० परिवाराः निराश्रयाः इति चिह्निताः आसन्। एतेषां निराश्रयपरिवारानाम् सामाजिक-आर्थिक-जाति-जनगणना -2011 (SECC-2011) (प्रधानमन्त्री आवासयोजना-ग्रामीण-अन्तर्गतं लाभार्थीरूपेण पात्रतां प्राप्तुं आवश्यकम्) स्थायी प्रतीक्षासूचौ (PWL) न दृश्यते इति सः अवदत्।

एतेषां परिवाराणां कृते मुख्यामन्त्री आवासयोजना (ग्रामीण) अन्तर्गतं आवासं प्रदत्तं भविष्यति इति साओ अजोडत्।

नवरायपुरे निराश्रयाणां, आर्थिकदृष्ट्या दुर्बलानाम्, निम्नवर्गीयानां च परिवाराणां कृते आवासं प्रदातुं पञ्जीकरणकालः अपि वर्षत्रयेन विस्तारितः इति सः अवदत्।

मुख्यामन्त्री आवास योजनायाः अन्तर्गतं नयारायपुरे किफायती आवाससुविधाः विकसिताः सन्ति, अस्याः योजनायाः लाभं प्राप्तुं पञ्जीकरणस्य तिथिः २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कात् २०२७ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं विस्तारिता इति सः अजोडत्।

अन्यस्मिन् महत्त्वपूर्णे निर्णये मन्त्रिमण्डलेन छत्तीसगढसरकारीभण्डारक्रयणनियमानां, २००२ (यथा २०२२ तमे वर्षे संशोधितम्) संशोधनार्थं स्वस्य इशाराः दत्ताः इति उपसीएम साओ अवदत्।

एतेन कदमेन सर्वे राज्यसर्वकारविभागाः छत्तीसगढराज्यस्य औद्योगिकविकासनिगमस्य (सीएसआईडीसी) स्थाने भारतसर्वकारस्य ई-मार्केटप्लेस् (जीईएम) पोर्टलद्वारा उपलब्धसामग्रीणां, मालस्य, सेवानां च क्रयणं करिष्यन्ति इति सः अवदत्।

सीएसआईडीसी इत्यस्य विद्यमानाः दरसन्धिाः अस्मिन् मासे अन्ते रद्दाः भविष्यन्ति इति सः अवदत्।

सीएसआईडीसी मार्गेण क्रयणेषु अनियमिततायाः अनेकशिकायतां प्राप्य सर्वकारीयक्रयणे भ्रष्टाचारस्य निवारणाय एषः निर्णयः कृतः इति सः अवदत्।

पूर्वस्य (काङ्ग्रेसस्य) सर्वकारेण सर्वकारीय-ई-मार्केटप्लेस् (GeM) पोर्टल् क्रयणं प्रतिषिद्धम् आसीत्, यस्य परिणामेण क्रयणस्य चुनौतीः वर्धिताः, गुणवत्तायाः सम्झौताः, भ्रष्टाचारस्य आरोपाः च वर्धिताः इति सः अवदत्।

साई-सर्वकारेण एतस्य विषयस्य तात्कालिकतापूर्वकं सम्बोधनं कृतम्, यस्य उद्देश्यं न केवलं भ्रष्टाचारस्य निवारणं अपितु GeM पोर्टल-व्यवस्थां पुनः स्थापयित्वा सर्वकारीय-क्रयणे पारदर्शितायाः पुनर्स्थापनम् अपि अस्ति इति उप-सीएम अजोडत्।

राज्यस्य कल्याणकारीनीतीनां सुशासनपरिकल्पनानां च प्रभावीकार्यन्वयनार्थं तथा च तत्सह सार्वजनिकविषयाणां सम्बोधनाय पृथक् ‘सुशासन-समागम’विभागस्य स्थापनायाः अपि मन्त्रिमण्डलेन निर्णयः कृतः इति साओ अवदत्।