बीजापुरः- छत्तीसगढस्य बीजापुरमण्डले शुक्रवासरे सुरक्षाबलैः सह मुठभेड़ेन न्यूनातिन्यूनं १२ नक्सलीजनाः मृताः इति मुख्यमन्त्री विष्णुदेवसा अवदत्।

पुलिसैः पूर्वं उक्तं यत् गङ्गलूरपुलिसस्थानसीमान्तर्गतं पिडियाग्रामस्य समीपे वने यदा सुरक्षाकर्मचारिणां दलं नक्सलविरोधिकार्यक्रमे आसीत् तदा एषः मुठभेड़ः अभवत्।

मुख्यमन्त्री पत्रकारैः सह उक्तवान् यत्, "गङ्गलूरुक्षेत्रे गोलीकाण्डस्य समाप्तिः अभवत्। अद्यावधि १२ नक्सलीनां शवः प्राप्ताः इति कारणेन अस्माकं सुरक्षाबलाः महतीं सफलतां प्राप्तवन्तः।"

सः सुरक्षाबलानाम्, वरिष्ठाधिकारिणां च कार्यानुष्ठानस्य अभिनन्दनं कृतवान्।

गत एकमासे छत्तीसगढे नक्सलीनां कृते एषः तृतीयः प्रमुखः विघ्नः अस्ति। काङ्के-मण्डले १६ एप्रिल-दिनाङ्के एकस्मिन् मुठभेने न्यूनातिन्यूनं २९ नक्सली-जनाः मृताः, नारायणपुर-कङ्केर-मण्डलयोः सीमायां ३० एप्रिल-दिनाङ्के सुरक्षाबलैः सह अन्यस्मिन् मुठभेने दश नक्सली-जनाः मृताः

अस्मिन् वर्षे एतावता राज्यस्य बस्तरप्रदेशे विभिन्नेषु सङ्घर्षेषु १०३ नक्सलीजनाः मारिताः सन्ति ।