जम्मू, जम्मू-कश्मीरस्य रेसी-मण्डले मातावैष्ण-देवी-तीर्थे मंगलवासरे नवदिवसीयस्य 'चैत्र-नवरात्रि'-समारोहस्य आरम्भे देशस्य सहस्राणि भक्ताः समागताः आसन्।

श्री माता वैष्ण देवी तीर्थ बोर्ड (SMVDSB) द्वारा आयोजित विशेष हवन 'शत चण्डी महायज्ञ' शुभ अवसरे अन्य संस्कारों के अतिरिक्त सेरेन आभा के मध्य पवित्र गुहा में किया गया, थ बोर्ड के प्रवक्ता।

सः अवदत् यत् त्रिकूटपर्वतानां शिखरं, नवरात्रिस्य पारं स्पैनिन् च स्थिते तीर्थे सर्वेषां कृते सामञ्जस्यं, प्रचुरता, गू स्वास्थ्यं च पोषयितुं पवित्राः संस्काराः क्रियन्ते।

एसएमवीडीएसबी इत्यस्य मुख्यकार्यकारी अधिकारी अंशुल् गर्ग् अन्यैः बोर्डसदस्यैः सह अधिकारिभिः सह यज्ञसमारोहे तीर्थयात्रिकाणां अतिरिक्तं भागं गृहीतवन्तः इति प्रवक्ता अवदत्।

नवदिनानि यावत् प्रतिदिनं मध्याह्न १२ वादनतः १ पी पर्यन्तं एमएच१ श्राद्धचैनेल् इत्यत्र हवनस्य लाइव प्रसारणं क्रियते इति सः अजोडत्।

नवरात्रिस्य कृते विशेषतया अस्य तीर्थस्य अलङ्कारः जटिलैः कलरफू प्रकाशैः, पुष्पव्यवस्थाभिः, पारम्परिकैः आकृतिभिः, अलङ्कारैः च सह युग्मितः अस्ति

प्रवक्ता अवदत् यत् नवरात्रे मन्दिरं गन्तुं अपेक्षितानां बहूनां तीर्थयात्रिकाणां सुविधायै उपराज्यपालस्य मनोजसिन्हा इत्यस्य निर्देशानुसारं बोर्डेन विस्तृतव्यवस्था कृता अस्ति, यः एसएमवीडीएसबी इत्यस्य अध्यक्षः अपि अस्ति।

एतेषु व्यवस्थासु तीर्थं प्रति गच्छन्तीनां पटलानां, स्वच्छता-चिकित्सासुविधानां च पार्श्वे चौबीसघटिका जलस्य विद्युत्-आपूर्तिः च बोर्डस्य 'भोजनालयेषु' विशेषस्य 'उपवासभोजनस्य' उपलब्धता च अन्तर्भवति इति सः अवदत्।

"तीर्थयात्रिकाणां सुगमतायै, आरामाय च आवासबैटरी-सञ्चालितवाहनानि, यात्रीपाशमार्गाः, हेलिकॉप्टरसेवाः च इत्यादीनि सुविधानि प्रदत्तानि सन्ति, सुचारुतया च प्रचलन्ति" इति सः अजोडत्

ताराकोटे मार्गे, संजिचत्तस्थे प्रसाकेन्द्रे च तीर्थयात्रिकाणां कृते भैरोणजीस्थस्य 'लङ्गरसेवा' इत्यस्य अतिरिक्तं निःशुल्कभोजनं अपि प्राप्यते।

भिन्न-भिन्न-क्षमता-युक्तानां तीर्थयात्रिकाणां कृते सुचारु-तीर्थयात्रायाः सुविधायै, बोर्डः i तीर्थं प्रति निःशुल्क-पोनी-बैटरी-कार-सेवाः प्रदाति इति अधिकारी अवदत्।

वैष्णोदेवीश्रेण्यां नवरात्रि-उत्सवस्य अन्यविशेषविशेषतासु प्रसिद्धानां कलाकारानां 'भजन', 'अटका आरती' च अन्तर्भवति इति सः अजोडत्।