एन्जो मारेस्का इत्यस्य नियुक्तिः २०२२ तः परं पक्षस्य पञ्चमः मुख्यप्रशिक्षकः अस्ति तथा च प्रशंसकाः आशां करिष्यन्ति यत् इटालियनः दलस्य किञ्चित् बहु आवश्यकं स्थिरतां आनेतुं शक्नोति।

नवनियुक्तः प्रशिक्षकः पतवारस्य नूतनः पुरुषः इति घोषितस्य अनन्तरं प्रथममेव साक्षात्कारं दत्तवान्, आगामिषु ऋतुषु गन्तुं स्वपक्षस्य किं किं आवश्यकं इति च उक्तवान्

"अहं बहु उत्साहितः अस्मि। अहम् अत्र भवितुं कारणेषु एकं कारणं अस्ति यत् मम विश्वासः अस्ति यत् गणं अतीव उत्तमम् प्रतिभापूर्णं च अस्ति। अधुना सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् वयं सम्यक् संस्कृतिं निर्मातुं समर्थाः स्मः या अस्मान् चालयति the season.

२०२३/२४ प्रीमियरलीग्-सीजनस्य प्रथमार्धं चेल्सी-क्लबस्य अतीव दुर्बलम् आसीत् किन्तु रूपे परिवर्तनेन तेषां विलम्बेन डैशः कृतः तथा च यूरोपालीग्-क्रीडायाः योग्यतां प्राप्तुं षष्ठस्थाने म्यान्चेस्टर-युनाइटेड्-क्लबस्य उपरि समाप्तम् अभवत् किन्तु युनाइटेड्-संस्थायाः एफए-कप-अन्तिम-विजयस्य कारणात् ब्लूस्-क्लबः सम्मेलन-लीग्-स्थाने अवनतः अभवत् ।

"मात्रं प्रक्रियायां विश्वासं कुर्वन्तु, विचारे विश्वासं कुर्वन्तु, दलस्य पृष्ठतः भवन्तु। निश्चितरूपेण वयं यात्रायाः आनन्दं लब्धुं गच्छामः। प्रत्येकस्मिन् क्लबे इव प्रत्येकस्य प्रबन्धकस्य कृते, एतत् सुलभं न भविष्यति यतोहि किमपि सुलभं नास्ति। परन्तु निश्चितरूपेण वयं गच्छामः अस्माकं यात्रायाः आनन्दं प्राप्तुं" इति लेस्टर्-क्लबस्य पूर्वप्रमुखः अपि अवदत् ।