अस्मिन् सप्ताहे आरम्भे मध्यक्षेत्रस्य जितेन्द्रसिंहस्य सेवां प्राप्त्वा एल्सिन्हो २०२४-२५ ऋतुस्य द्वितीयः हस्ताक्षरकर्ता अभवत् मरीना मचान्स् इति

अनुभवस्य धनं सिद्धं च अभिलेखं स्वीकृत्य ३३ वर्षीयः एल्सिन्हो चेन्नैयिन् इत्यस्य रक्षां अधिकं सुदृढं कर्तुं रायन् एडवर्ड्स इत्यनेन सह सम्मिलितः अस्ति ।

"एल्सिन्हो बहुमुखी, सशक्तः, तकनीकीः च फुटबॉलक्रीडकः अस्ति यः केन्द्रीयमध्यक्षेत्रे, केन्द्रपृष्ठे च उपयुक्तः भवितुम् अर्हति। सः अस्मान् पृष्ठभागे विकल्पान् ददाति तथा च विपक्षस्य पेटीयां गोलस्य धमकी अपि ददाति। ब्राजीलदेशीयः अस्माकं विदेशीयस्य कृते महत् परिवर्तनं भविष्यति contingent" इति चेन्नैयिन् मुख्यप्रशिक्षकः ओवेन् कोयल् टिप्पणीं कृतवान् ।

बहुमुखी प्रतिभायाः अनुकूलतायाः च कृते प्रसिद्धः एल्सिन्हो रक्षाक्षेत्रे अपि च मध्यक्षेत्रे योगदानं दातुं स्वस्य क्षमतां प्रदर्शितवान्, क्लबस्य सामरिकलचीलतां प्रदाति सः गतसीजनस्य जमशेदपुर-एफसी-सेटअपस्य भागः आसीत्, तेषां कृते २५ मेलनानि च क्रीडितवान् ।

"प्रशिक्षकः मया सह वक्तुं आगत्य मम कार्ये रुचिं दर्शितवान्, अहं बहु प्रसन्नः अभवम् यत् अहं ध्यानं आकर्षयति इति चॅम्पियनशिपं कर्तुं समर्थः अभवम्, तया च अहं बहु प्रसन्नः अभवम्, अन्ते मम आगमनस्य कृते एकः प्रबलः बिन्दुः अभवत् चेन्नैयिन् -नगरं प्रति" इति एल्सिन्हो अवदत् ।

एल्सिन्हो २०१४ तमे वर्षे क्लबे एस्पोर्टिवो नाविरैन्से इत्यनेन सह व्यावसायिकयात्राम् आरब्धवान् । सः स्वस्य करियर-जीवने अद्यावधि २१४ मेलनानि क्रीडितः, येषु १५ गोलानि, द्वौ सहायताः च सन्ति । एल्सिन्होः स्वस्य अधिकांशं समयं मेक्सिकोदेशस्य क्लब् एफसी जुआरेज् इत्यत्र व्यतीतवान्, तेषां कृते २०१७ तः २०१९ पर्यन्तं १३६ वारं क्रीडितः ।