कोलकाता, भाजपानेता सुवेन्दु अधिकारी गुरुवासरे सायं पश्चिमबङ्गस्य राज्यपालस्य सी वी आनन्दबोसस्य सह राज्ये निर्वाचनोत्तरहिंसायाः कथितानां पीडितानां सह मिलित्वा न्यायस्य आग्रहं करिष्यति येन ते स्वदेशं प्रत्यागन्तुं शक्नुवन्ति इति भाजपानेतारः अवदत्।

"राज्यस्य अनेकक्षेत्रेषु टीएमसीद्वारा निर्वाचनोत्तरहिंसायाः कारणात् सहस्राणि जनाः निराश्रयाः भूत्वा भाजपाद्वारा व्यवस्थापितेषु अस्थायीशिबिरेषु निवसन्ति। अद्य अधिकारी राज्यपालेन सह मिलित्वा पदानि गृहीतुं आग्रहं करिष्यति।" न्यायं प्रदातुम् यथा पीडिताः सुरक्षिततया स्वगृहं प्रति प्रत्यागन्तुं शक्नुवन्ति" इति नेता अपि अवदत्।

भाजपायाः टीएमसीविरुद्धं निर्वाचनोत्तरहिंसायाः आरोपाः कृताः, येषां राज्यस्य सत्ताधारी दलेन अङ्गीकृतम्।

"टीएमसी-निर्वाचनोत्तरहिंसां मुक्तं करोति इति आरोपाः सर्वथा गलताः सन्ति। तस्य विपरीतम् एव। यत्र भाजपा निर्वाचने विजयं प्राप्तवती तेषु क्षेत्रेषु टीएमसी-कार्यकर्तृणां उपरि आक्रमणं, ताडनं, हत्या अपि कृता अस्ति। पूर्वमिदनापुर-मण्डलस्य खेजुरी-नगरे अस्माकं दलस्य कार्यकर्तारः कृतवन्तः।" ताडितः, निराश्रयः च अभवत्" इति टीएमसी-नेता कुणालघोषः अवदत्।

ममता बनर्जी इत्यस्याः नेतृत्वे तृणमूलकाङ्ग्रेसेन पश्चिमबङ्गे ४२ लोकसभासीटानां मध्ये २९ सीटाः प्राप्ताः ।

तस्य विपरीतम् भाजपायाः महती विघ्ना अभवत्, २०१९ तमे वर्षे १८ सीट्-आसनात् १२ आसनानि यावत् पतिता ।