यद्यपि पक्षद्वयं पुनः परस्परं वार्तालापं कुर्वतः तथापि "अमेरिका-चीनयोः सम्बन्धे नकारात्मकाः कारकाः वर्धिताः इति चीनस्य मुख्यकूटनीतिज्ञः वाङ्ग यी शुक्रवासरे बीजिंगनगरे अवदत्।

वाङ्गः चीनस्य विकासस्य अधिकारं "अयुक्ततया दमितः" इति एकं कारणं उद्धृतवान् । तस्य मते द्वयोः देशयोः सम्मुखं प्रश्नः अस्ति यत् तेषां सम्बन्धः स्थिरः भविष्यति वा अधःयुद्धे सर्पिलरूपेण स्खलति वा इति।

अमेरिकीमाध्यमानां समाचारानुसारं ब्लिन्केन् इत्यनेन उक्तं यत् द्वयोः देशयोः मध्ये अन्तरं निमीलितुं सोम क्षेत्रेषु प्रगतिः कृता अस्ति। परन्तु चीनदेशेन येषु विषयेषु मतभेदाः आसन् तेषु विषयेषु सः स्पष्टतया प्रत्यक्षतया च व्यक्तं कर्तुम् इच्छति स्म ।

गुरुवासरे शङ्घाई-नगरस्य दलसचिवेन चेन् जिनिङ्ग् इत्यनेन सह वार्तायां ब्लिङ्के चीनदेशेन सह अनुचितव्यापारप्रथानां विषये मतभेदस्य विषयान् सम्बोधितवान् इति यू प्रेस-रिपोर्ट्-पत्रेषु उक्तम्। चीनदेशस्य त्रिदिवसीययात्रायाः समये ब्लिङ्केन् अपि मम छात्राः, शङ्घाईनगरे अमेरिकीव्यापारप्रतिनिधिः च।

एकवर्षस्य पूर्णरेडियोमौनस्य अनन्तरं अमेरिकीराष्ट्रपतिः जो बाइडेन् तस्य चीनदेशस्य समकक्षः शी जिनपिङ्ग् च तनावपूर्णसम्बन्धान् स्थिरीकर्तुं गत नवम्बरमासे सैन्फ्रांसिस्कोनगरस्य समीपे व्यक्तिगतरूपेण मिलितवन्तौ।

परन्तु ततः परं राजनैतिक-आर्थिक-विषयेषु नूतनाः विवादाः निरन्तरं उष्णतां प्राप्नुवन्ति ।

चीनदेशः टेक् क्षेत्रे अमेरिकीप्रतिबन्धानां विषये अथवा घटकानां आपूर्तिं कुर्वतीनां चीनदेशस्य कम्पनीनां विरुद्धं क्रुद्धः अस्ति, यस्य उपयोगः युक्रेनविरुद्धे रूसस्य युद्धयन्त्रे भवितुं शक्नोति।

वाशिंगटन चीनी प्रभावस्य विषये चिन्तितः अस्ति तथा च अद्यैव एकः कानूनः पारितः अस्ति टी चीनीयकम्पनीं ByteDance अमेरिकादेशे स्वस्य विडियो-शरिन् मञ्चस्य TikTok इत्यस्य विनिवेशं कर्तुं बाध्यते।




सद्/स्व्ण्