रोआ-पतनस्य अनन्तरं कुलम् ३० जनाः चिकित्सालयं नीताः ।

सामाजिकमाध्यमेषु चित्रेषु एकः मोटरमार्गः अधः गच्छति इति दृश्यते स्म । यानमार्गः आंशिकरूपेण पतितः, भग्नः च आसीत् । क्षतिग्रस्ताः यानानि अपि दृश्यन्ते स्म, ये यानमार्गात् सानुतः अधः पतिताः इति भासते ।

अस्मिन् क्षेत्रे कतिपयान् दिनानि यावत् प्रचण्डवृष्टिः भवति ।

सीसीटीवी-समाचारस्य अनुसारं मार्गस्य पतितः भागः प्रायः १८ मीटर् दीर्घः आसीत्, प्रायः १८४ वर्गमीटर् मध्ये विस्तृतः च आसीत् ।

दुर्घटनायाः अनन्तरं पुलिस, अग्निशामकदल इत्यादीनां अधिकारिणां आपत्कालीनसेवानां ५०० सदस्याः उद्धारकार्यक्रमे सम्मिलिताः आसन् ।

सम्प्रति दुर्घटनाकारणानां अन्वेषणं क्रियते।




सद्/स्व्ण्