रविवासरे चीनीयः ताइवानस्य तट रक्षकप्रशासनस्य (CGA) अधिकारिभ्यः आत्मसमर्पणस्य अभिप्रायं ज्ञापयन् प्रत्यक्षतया तमसुईनद्याः मुहाने वेगनौकायाः ​​चालनं कृतवान्। आक्रमणकारी गृहीतः अभियोजकानाम् कृते प्रश्नोत्तराय स्थानान्तरितः।

चीनदेशस्य वेगनौका ताइवानदेशस्य राजधानी ताइपेनगरं प्रति गच्छन्त्याः ताम्सुईनद्याः मुहानाद् प्रायः षट् समुद्रीमाइलपर्यन्तं ज्ञाता ।

तट रक्षकस्य निरीक्षणं कुर्वतः ताइवानस्य महासागरकार्यपरिषदः मन्त्री कुआन् बि-लिङ्ग् इत्यनेन विधानसभायाः पार्श्वे पत्रकारैः उक्तं यत्, निरुद्धः चीनीयः पूर्वं नौसेनायाः कप्तानरूपेण कार्यं कृतवान् इति।

कुआन् इत्यनेन उक्तं यत् चीनदेशस्य निरोधितः यथार्थतया स्वतन्त्रतां प्राप्तुम् इच्छति वा अथवा ताइवानस्य समुद्रीयरक्षायाः परीक्षणार्थं चीनदेशस्य प्रयासः अस्ति वा इति अनिश्चितं वर्तते।

"एषा एकप्रकारस्य परीक्षा इति न निराकर्तुं शक्यते" इति कुआन् गतवर्षे प्रायः १८ समानप्रकरणानाम् उल्लेखं कृत्वा अवदत् ।

परन्तु कुआन् इत्यनेन उक्तं यत् अस्मिन् समये निरुद्धः चीनीयः व्यक्तिः अन्येषु प्रकरणेषु सम्बद्धानां विपरीतम् "अत्यन्तं परिष्कृतः सुप्रस्तुतः च" इति दृश्यते ।

ताइवानदेशस्य सरकारी केन्द्रीयसमाचारसंस्थायाः सोमवासरे ज्ञातं यत् चीनीयः पुरुषः प्रायः ६० वर्षीयः अस्ति, तस्य उपनाम रुआन् अस्ति। सः चीनदेशस्य दक्षिणे फुजियान्-प्रान्ते स्थितस्य मत्स्य-बन्दरात् २०० किलोमीटर्-अधिक-दूरे स्थितस्य मत्स्य-बन्दरात् प्रत्यक्षतया ताम्सुई-नद्याः मुखं प्रति वेग-नौकायाः ​​चालनं कृतवान् इति कथ्यते

ताइवानस्य रक्षामन्त्री वेलिंग्टन कू इत्यनेन मंगलवासरे टिप्पणी कृता यत् युद्धकाले तमसुई-नद्याः मुखं प्रमुखं परिनियोजनक्षेत्रम् अस्ति। शान्तिकाले तटरक्षकदलेन सैन्यदलेन च संयुक्तरूपेण अस्य स्थलस्य रक्षणं भवति, परन्तु चीनदेशः ताइवानदेशस्य सीमापरीक्षणार्थं ग्रेक्षेत्रस्य रणनीतिं प्रयुङ्क्ते इति न निराकर्तुं शक्यते इति कू अवदत्।

चीनदेशः ताइवानदेशं जनगणराज्यस्य भागं मन्यते । प्रायः २४ मिलियनं निवासिनः अस्य द्वीपस्य १९४९ तमे वर्षात् स्वतन्त्रं सर्वकारः अस्ति ।

जनवरीमासे राष्ट्रपतिनिर्वाचने राष्ट्रपतिनिर्वाचने राष्ट्रपतिस्य लाई चिंग्-टे-पक्षस्य डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य (डीपीपी) विजयः प्राप्तः ततः परं ताइवान-जलसन्धि-क्षेत्रे तनावः वर्धितः अस्ति ।



सद्/दन्