नवीदिल्ली, पूर्वदिल्लीकाङ्ग्रेसप्रमुखः अनिलचौधरी सोमवासरे आरोपितवान् यत् डीडीए न्यायालयस्य आदेशस्य उल्लङ्घनेन चिल्ला खदेर इत्यत्र प्रायः २०० गृहाणि ध्वस्तं कृत्वा शतशः निर्धनजनाः मुक्तरूपेण प्रेषितवन्तः यद्यपि तेषां स्थानान्तरणार्थं वैकल्पिकं स्थानं नास्ति यद्यपि तेषां वैधता अस्ति आवासीय प्रमाणम् ।

अत्र पत्रकारसम्मेलनं सम्बोधयन् चौधरी आरोपितवान् यत् डीडीए न्यायालये दुर्निरूपितवान् यत् चिल्ला खदेरनगरे निवसन्तः निर्धनाः जनाः ये यमुनाजलप्रलयक्षेत्रेषु कृषिद्वारा जीवनयापनं कुर्वन्ति ते व्यावसायिकक्रियाकलापं कुर्वन्ति, न्यायालयस्य आदेशस्य अनन्तरं द्वयोः दिवसयोः अन्तः डीडीए इति कृषकाणां गृहाणि ध्वंसयितुं प्रातःकाले बुलडोजरैः सह आगतः, तेषां स्थानान्तरणार्थं समीपे तंबूः अपि न दत्तवान्, यत् अमानवीयम्, न्यायालयस्य निर्देशविरुद्धं च आसीत्

काङ्ग्रेसनेता उक्तवान् यत् ओखला-बराजात् चिल्ला-खदेर्-पर्यन्तं यमुना-जलप्रलयक्षेत्रेषु प्रायः १५०० परिवाराः कृषिकार्यं कुर्वन्ति।

कृषिं कर्तुं तेषां समीपे सर्वाणि प्रासंगिकानि दस्तावेजानि सन्ति तथा च एतत् केवलं तेषां जीवनयापनस्य साधनम् आसीत् इति सः अजोडत्।

चौधरी इत्यनेन उक्तं यत् दिल्लीकाङ्ग्रेसः उपराज्यपालं अन्येषां च सम्बद्धानां अधिकारिणां साक्षात्कारं करिष्यति, एतेषां उद्धृतानां जनानां न्यायं प्राप्तुं आवश्यकता चेत् उच्चन्यायालयस्य समीपं गमिष्यति, यतः ते अपि स्वस्य कृषिजन्यपदार्थानाम् अपि कटनीं कर्तुं प्रवृत्ताः आसन् ये इदानीं जलं मुक्तं कृत्वा डुबन्ति हरियाणानगरस्य हथनीकुण्ड-बराजात् ।

केजरीवालसर्वकारेण काङ्ग्रेससर्वकारेण निर्मितं पुनर्वासनीतिं परिवर्त्य विभिन्नसरकारीसंस्थानां स्वामित्वे भूमिषु निवसतां निर्धनजनानाम् हानिः कृता इति सः आरोपं कृतवान्।

काङ्ग्रेस-सर्वकारेण द्विसहस्र-कोटि-रूप्यकाणां व्ययेन राजीव-रतन-आवास-योजनायाः अन्तर्गतं ४५,००० फ्लैट्-निर्माणं कृतम् आसीत्, परन्तु एते फ्लैट्-स्थानानि अद्यापि तेषां झुग्गी-वसति-निवासिनः कृते न आवंटिताः इति चौधरी इत्यनेन अपि आरोपः कृतः