मदुरै, लोकप्रियस्य, वार्षिकस्य चिथिराई-उत्सवस्य सोमवासरे, th 11th day, th सहस्राणि भक्ताः अत्र कार-महोत्सवे भागं गृहीतवन्तः।

भक्तैः आध्यात्मिकनाराभिः सह देवी मीनाक्षी इत्यस्य भगवतः सुन्दरेश्वररस्य (भगवानशिवस्य) रथाः पे परम्परारूपेण मासीमार्गेषु परितः नीत्वा पुनः मन्दिरपरिसरं प्रति नीताः आसन्।

वार्षिकचिर्थिराई-उत्सवस्य एकः मुख्यविषयः भगवान् कल्लाझगरः (वैगै-नद्यां प्रवेशं कुर्वन् भगवान् विष्णुः २३ एप्रिल-मासस्य प्रातःकाले भवितुं निश्चितः अस्ति

रविवासरे भगवतः सुन्दरेश्वरर-देव्याः मीनाक्षी वा इत्येतयोः आकाशीयविवाहः धूमधामस्य मध्ये अभवत्, वार्षिकस्य १३ दिवसीयस्य दीर्घस्य उत्सवस्य १० दिनाङ्कः। यथा पे अभ्यासः, ये महिलाः आयोजने भागं गृहीतवन्तः, ते स्वस्य थाली (मङ्गलसूत्रस्य) स्थाने नूतनं स्थापयन्ति स्म ।

अस्य प्राचीनस्य दक्षिणनगरस्य ओ तमिलनाडुस्य परिचयेषु अन्यतमः चिथिराई-उत्सवः एप्रिल-मासस्य १२ दिनाङ्के मीनाक्षी-मन्दिरस्य परिसरे पारम्परिकध्वजस्य उत्थापनेन आरब्धः

चिथिराई इति तमिलमासस्य समाननामस्य उल्लेखः भवति तथा च अस्मिन् मासे राज्यस्य अनेकाः मन्दिराणि वार्षिककार्यक्रमाः भवन्ति ।