लखनऊ (उत्तरप्रदेश), इलाहाबाद उच्चन्यायालयस्य लखनऊ-पीठिका विधायक अब्बास अन्सारी इत्यस्य जमानत-याचनाम् अङ्गीकृतवती यत् चित्रकूट-कारागारात् पलायनस्य साजिशं रचितवान् इति प्रकरणे।

न्यायाधीशजसप्रीतसिंहस्य एकेन पीठिकाद्वारा एषः आदेशः पारितः।

न्यायालयेन उत्तरप्रदेशसभायाः विधायकः अब्बास अन्सारी इत्यपि सल्लाहः दत्तः यत् सः उत्तरदायीपदं धारयति अतः तस्य आचरणं उच्चक्रमस्य भवेत्।

न्यायालयः स्वस्य आदेशे अवदत् यत् कदापि न्याय्यं न भवति यत् कानूननिर्माता कानूनभङ्गं कुर्वन् दृश्यते।

न्यायालयेन अपि उक्तं यत् जैयां स्थापितानां कैमराणां आधारेण साक्षिणां वक्तव्यानां च आधारेण अभियुक्तस्य प्रकरणस्य संलग्नता प्राथमिकरूपेण स्थापिता भवति तथा च तस्य पृष्ठभूमिं, पारिवारिक-इतिहासं च विचार्य आरोपाः इति वक्तुं न शक्यते निराधाराः सन्ति।

अस्मिन् सन्दर्भे जेलतः पलायनस्य षड्यंत्रस्य सङ्गमेन अन्सारी इत्यस्य उपरि कारागारे नियमानाम् अवहेलना कृत्वा स्वपत्न्या सह मिलितुं, साक्षिभ्यः धमकीकृत्य, उत्पीडनस्य षड्यंत्रे भागं गृहीतुं, जेलस्य अधिकारिभ्यः कर्मचारिभ्यः च उपहारं दत्तुं आरोपः अपि कृतः अस्ति

अस्मिन् प्रकरणे उपनिरीक्षक श्यामदेवसिंहेन चित्रकूटजिले स्थिते कोतवाली करवी थाने 11 फरवरी 2023 दिनाङ्के प्राथमिकी दाखिला।

अन्सारी उत्तरप्रदेशस्य मऊविधानसभाक्षेत्रस्य विधायकः अस्ति ।