अस्मिन् वर्षे चिकित्साप्रवेशपरीक्षायाः संचालने कथिता अनियमिततायाः विषये प्रचण्डविवादस्य मध्यं नवीदिल्लीनगरस्य केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः गुरुवासरे स्वनिवासस्थाने केषाञ्चन नीट्-आकांक्षिणां साक्षात्कारं कृतवान्।

सूत्रानुसारं छात्रैः मेमासे आयोजितायाः परीक्षायाः भाग्यस्य विषये प्रचलिता अनिश्चितता, परामर्शप्रक्रियायां विलम्बः, अन्ततः शैक्षणिकपञ्चाङ्गः इत्यादयः विषयाः उत्थापिताः।

यद्यपि अनेकपक्षतः पुनःपरीक्षायाः माङ्गल्यं कृतम् अस्ति तथापि शिक्षामन्त्रालयेन कागदस्य लीकस्य घटनाः स्थानीयकृताः इति निर्वाहितम् अस्ति, तथा च परीक्षां पूर्णतया रद्दं कृत्वा लक्षशः अभ्यर्थीनां करियरं खतरे न स्थापयितुं शक्नोति ये t he test fairly cleared.

एषः विषयः सर्वोच्चन्यायालये अपि प्राप्तः अस्ति, यत् गुरुवासरे परीक्षां रद्दं कृत्वा परीक्षायाः पुनः संचालनं करणीयम् इति याचिकानां क्लचस्य विषये सुनवायी १८ जुलैपर्यन्तं स्थगितवान्। याचिकाकर्ताभिः कथितानां कदाचारानाम् अन्वेषणमपि याचितम् अस्ति।

मन्त्रालयेन सर्वोच्चन्यायालयाय सूचितं यत् NEET-UG 2024 इत्यस्य परिणामानां आँकडाविश्लेषणं IIT मद्रासद्वारा कृतम् यस्मिन् न "सामूहिककदाचारस्य" कोऽपि संकेतः अस्ति न च तस्मात् लाभं प्राप्य असामान्यतया उच्चाङ्कान् प्राप्तवान् अभ्यर्थीनां स्थानीयसमूहः .

८ जुलै दिनाङ्के शीर्षन्यायालयेन कृतानि अवलोकनानि दृष्ट्वा सर्वकारस्य प्रतिपादनं महत्त्वं गृह्णाति यत् यदि परीक्षायाः आयोजने बृहत्प्रमाणेन कदाचाराः अभवन् तर्हि पुनः परीक्षणस्य आदेशं दातुं शक्नोति। अस्य विषयस्य अन्वेषणं सीबीआयद्वारा क्रियते।

विदेशेषु १४ नगरेषु सहितं ५७१ नगरेषु ४७५० केन्द्रेषु मे ५ दिनाङ्के २३.३३ लक्षाधिकाः छात्राः परीक्षां दत्तवन्तः आसन् ।

केन्द्रं एनटीए च सर्वोच्चन्यायालये दाखिलेषु पूर्वं शपथपत्रेषु उक्तवन्तः यत् परीक्षायाः परित्यागः "प्रतिउत्पादकः" भविष्यति तथा च गोपनीयतायाः बृहत्प्रमाणस्य उल्लङ्घनस्य किमपि प्रमाणस्य अभावे लक्षशः इमान्दारानाम् अभ्यर्थीनां "गम्भीररूपेण खतरे" भविष्यति।

राष्ट्रियपात्रता-सह-प्रवेशपरीक्षा-स्नातक-स्नातक (NEET-UG) एनटीए द्वारा देशे सर्वकारीय-निजी-संस्थासु MBBS, BDS, AYUSH इत्यादिषु सम्बद्धेषु पाठ्यक्रमेषु प्रवेशार्थं क्रियते।