गुवाहाटी, चायउद्यानेषु गुणवत्तापूर्णशिक्षां प्रदातुं असमसर्वकारेण गुरुवासरे द हंस फाउण्डेशन (THF) इत्यनेन सह मिलित्वा १०० आदर्शविद्यालयेषु व्यापकं शैक्षिकं उत्थानकार्यक्रमं प्रदातुं शक्यते।

'उत्तम सिख्या' उपक्रमस्य अन्तर्गतं अस्य सहकार्यस्य उद्देश्यं एतेषु अल्पसेवायुक्तेषु क्षेत्रेषु शिक्षां सुदृढं कर्तुं वर्तते।

टीएचएफ इत्यस्य अनुसारं गुरुवासरे द हन्स फाउण्डेशनस्य राज्यस्य शिक्षाविभागस्य च मध्ये हस्ताक्षरितः सम्झौता शिक्षायाः गुणवत्तायां सुधारं कर्तुं छात्राणां समग्रविकासं च केन्द्रीक्रियते।

प्रत्येकस्य विद्यालयस्य तस्य छात्राणां च विशिष्टानि आवश्यकतानि पूरयितुं व्यवस्थितं निष्पादनं निरन्तरं मूल्याङ्कनं च सुनिश्चित्य कार्यक्रमः चरणबद्धरूपेण कार्यान्वितः भविष्यति।

टीएचएफ इत्यनेन उक्तं यत्, "एतत् सहकार्यं एतेषु अल्पसेवाप्रदेशेषु छात्राणां शिक्षायाः गुणवत्तां वर्धयितुं समग्रविकासाय च महत्त्वपूर्णं कदमम् अस्ति।

माध्यमिकशिक्षाविभागस्य निदेशिका ममता होजाई इत्यनेन उक्तं यत्, "अस्मिन् परिवर्तनकारी उपक्रमे द हंस फाउण्डेशन इत्यनेन सह साझेदारी कृत्वा वयं रोमाञ्चिताः स्मः... अस्माकं छात्राणां जीवने समृद्ध्यर्थं आवश्यकैः कौशलैः अवसरैः च सशक्तीकरणस्य विषयः अस्ति।

टीएचएफ क्षेत्रीय वरिष्ठक्षेत्रीयप्रबन्धकः कृष्णः अवदत् यत् चाय उद्यानक्षेत्रेषु छात्राणां जीवने स्थायिरूपेण प्रभावशालिनः परिवर्तनं निर्मातुं उद्देश्यं कृत्वा संस्था शिक्षाविभागेन सह निकटतया कार्यं करिष्यति।

२००९ तमे वर्षे स्थापितः टीएचएफ २५ राज्येषु १,२०० तः अधिकेषु ग्रामेषु १४ नगरेषु च सर्वेषां कल्याणाय कार्यं कुर्वन् एकः सार्वजनिकदानात्मकः न्यासः अस्ति

THF भारते हाशियाकृतानां, विपन्नसमुदायानाम् सशक्तिकरणं प्रति केन्द्रितः अस्ति, यत्र स्वास्थ्यं कल्याणं च, शिक्षा, आजीविका, जलवायुकार्याणि च प्रमुखाः उपक्रमाः सन्ति, यत्र बालकानां, विकलाङ्गानाम्, महिलानां च विषये विशेषं ध्यानं दत्तम् अस्ति