लक्षशः जनाः उपस्थिताः समारोहे राजनैतिकनेतृणां प्रसिद्धानां च आकाशगङ्गायाः उपस्थितौ राज्यपालेन एस.

प्रेक्षकाणां उच्चैः जयजयकारस्य मध्ये ७४ वर्षीयः तेलुगुभाषायां पदस्य, गोपनीयतायाः च शपथं गृहीतवान् । प्रधानमन्त्री तस्मै अभिनन्दनार्थं पुष्पगुच्छं प्रदत्तवान् ।

नायडुः पीएम मोदीं आलिंग्य स्वपत्न्याः भुवनेश्वर्याः पार्श्वे स्वकुर्सीम् आगतवान् तदा सः दृश्यमानरूपेण भावुकः आसीत् ।

२०२१ तमे वर्षे वाईएसआर-काङ्ग्रेस-पक्षस्य केभ्यः विधायकैः स्वपत्न्याः अपमानस्य कथितस्य अनन्तरं नायडुः विधानसभातः बहिः गतः, मुख्यमन्त्रीपदस्य शपथं स्वीकृत्य एव पुनरागमनस्य प्रतिज्ञां च कृतवान्

मन्त्रीत्वस्य शपथग्रहणं कृत्वा जनसेना-नेता पवन-कल्याणः स्वस्य अग्रजस्य मेगास्टार-चिरञ्जीवी-समीपं गत्वा तस्य पादौ स्पृष्टवान् ।

चन्द्रबाबूनायडुस्य पुत्रः नारा लोकेशः अग्रे मन्त्रीपदं शपथं कृतवान् । टीडीपी महासचिवः लोकेशः स्वपितुः, प्रधानमन्त्री मोदी, राज्यपालस्य च आशीर्वादं गृहीतवान्।

गन्नावरमविमानस्थानकस्य समीपे केसरपल्ली-आइटी-उद्याने आयोजिते समारोहे राष्ट्रियलोकतान्त्रिकगठबन्धनस्य कुलम् २४ मन्त्रिणः शपथं गृहीतवन्तः।

एतेषु मन्त्रिषु जनसेनायाः त्रयः, भारतीयजनतापक्षस्य एकः च अन्तर्भवति ।

टीडीपी-संस्थायाः आन्ध्रप्रदेश-इकाई-अध्यक्षः के.

नायडुस्य मन्त्रिदलस्य अन्ये सदस्याः कोल्लू रविन्द्रः, पी. नारायणः, वङ्गलापुडी अनिथा, सत्यकुमारयादवः, निम्माला रामा नायडु, एन.एम.डी. फारूक, अनम रामनारायण रेड्डी, पयवूला केसव, अनागनी सत्य प्रसाद, कोलुसु पार्थसारढ़ी, डोला बलवीरंजनेय स्वामी, गोट्टीपति रवि कुमार, कंडुला दुर्गेश, गुम्मादी संध्यारानी, ​​बी.सी. जरधन रेड्डी, टी.जी. भारत, एस.

पूर्व उपराष्ट्रपति एम. वेंकैया नायडू, भारत के पूर्व मुख्य न्यायाधीश एन.वी.रमाना, केंद्रीय मंत्री अमित शाह, जे.पी.नड्डा, नितिन गडकरी, राम मोहन नायडु, पेम्मासानी चंद्र सेखर, चिराग पासवान, किशन रेड्डी, रामदास अथवाले, महाराष्ट्र मुख्यमंत्री एकनाथ शिंदे, प्रदेश भाजपा अध्यक्ष डी.पुरंदेश्वरी उपस्थित रहे।

मञ्चे उपस्थितानां मध्ये सुपरस्टार रजनीकान्त, चिरंजीवी, लोकप्रिय अभिनेता, टीडीपी विधायक एन.