Stellantis Korea and Man Truck & Bus Korea सहित चत्वारि कम्पनयः स्वेच्छया 23 भिन्नमाडलस्य कुल 11,159 इकाइः पुनः आह्वयन्ति इति भूमि, आधारभूतसंरचना, परिवहनमन्त्रालयः च एकस्मिन् वक्तव्ये उक्तवान्।

येषु समस्यासु पुनः आह्वानं प्रेरितम् आसीत् तेषु सांताफे-सान्ताफे-संकर-माडलयोः ६,४६ यूनिट्-मध्ये आसनानां दुर्बल-वेल्डिंग् अपि अन्तर्भवति स्म ।

कम्पनीयाः ग्राण्डेर् सेडान्-वाहनानां केचन ७६० यूनिट्-मध्ये तेषां डैशबोर्ड्-मध्ये अपि सॉफ्टवार-दोषाः दृश्यन्ते इति योन्हाप्-समाचार-संस्थायाः सूचना अस्ति ।

अन्यत् समस्या आसीत् यत् मर्सिडीज-बेन्जस्य ११ मॉडल्-मध्ये केषुचित् २,४० यूनिट्-मध्ये ईंधन-पम्प-घटकानाम् दुर्बलस्थायित्वं आसीत्, यत्र S500 4MATIC सेडान्-इत्येतत् अपि आसीत्

Stellantis इत्यस्य Peugeot e-2008 विद्युत्वाहनम् अपि इलेक्ट्रॉनिकनियन्त्रण-एककेषु सॉफ्टवेयर-दोषाणां कारणात् सुधारात्मक-क्रियायाः अधीनम् अस्ति ।

म्यान् ट्रकस्य कृते ट्रेलरयुग्मनतन्त्रे दोषपूर्णबोल्टबन्धनस्य कारणेन तस्य TGX ट्रैक्टरमाडलस्य ३०८ यूनिट् पुनः आहूताः भविष्यन्ति।