इलाहाबाद उच्चन्यायालयस्य विभागपीठेन मंगलवासरे जिल्लान्यायालये इलाहाबादपरिसरस्य द्वयोः वकिलयोः प्रवेशं नियन्त्रितम् आसीत्।

जिलावकीलसङ्घस्य अध्यक्षः राजेन्द्रमिश्रः शुक्रवासरे अवदत् यत्, “चतुर्णां वकिलानां अनुज्ञापत्राणि
, मो.आसिफ, मो.मेहताब एवं मो.आफताब
. रणविजयसिंहः मो.आसिफः च प्रयागराजस्य जिलान्यायालयस्य परिसरे प्रवेशं कर्तुं उच्चन्यायालयेन निरोधं कृतवन्तौ। वयं चतुर्णां वकिलानां अनुज्ञापत्रं रद्दं कृतवन्तः यतः एप्रिल-मासस्य २९ दिनाङ्के कोलनेलगञ्ज-पुलिस-स्थानके मुकदमकारैः दाखिले एफआइआर-मध्ये तेषां नाम आरोपितत्वेन अपि उक्तम् आसीत्” इति ।

जिलान्यायाधीशः प्रयागराजेन प्रेषितसन्दर्भे कार्यं कुर्वन् एकेन विभागपीठेन उभयोः वकिलयोः सूचना अपि जारीकृता यत् आपराधिक अवमाननायाः दण्डः किमर्थं न दातव्यः इति।

न्यायालयेन प्रयागराज-जिल्लान्यायाधीशं अन्यवकीलानां o व्यक्तिनां घटनायां संलग्नतायाः विषये सीसीटीवी-दृश्यानि परिशीलयित्वा रिपोर्ट्-प्रदानस्य निर्देशः अपि दत्तः आसीत्

न्यायालयेन अस्मिन् एव आदेशे पुलिस आयुक्तं प्रयाग्रं जिलान्यायालये विद्यमानसुरक्षाव्यवस्थानां विषये प्रतिवेदनं दातुं निर्देशः अपि दत्तः आसीत्।