सुक्मा, चतुर्णां नक्सलीनां, तेषु एकः एकलक्षरूप्यकाणां उपहारं शिरसि वहन्, गुरुवासरे छत्तीसगढस्य सुक्मामण्डले सुरक्षाबलानाम् समक्षं आत्मसमर्पणं कृतवान् इति पुलिसैः उक्तम्।

तेषु एकः महिला इति ते अवदन्।

नक्सलीजनाः माओवादिनः आदिवासीजनानाम् उपरि कृतानि अत्याचाराः, तेषां "अमानवीय-खोखला" विचारधारा च स्वस्य निराशायाः कारणं कृत्वा पुलिस-केन्द्रीय-आरक्षितपुलिसबलस्य (सीआरपीएफ) वरिष्ठाधिकारिणां समक्षं स्वं समर्पितवन्तः इति एकः अधिकारी अवदत्।

सः अवदत् यत्, "राज्यसर्वकारस्य नक्सल-उन्मूलन-नीतेन, सुक्मा-पुलिसस्य पुनर्वास-अभियानेन च 'पुना-नरकोम्' (स्थानीयगोण्डी-भाषायां कल्पितः पदः, यस्य अर्थः नूतनः प्रदोषः वा नूतनः आरम्भः वा) इत्यनेन च ते प्रभाविताः अभवन्

आत्मसमर्पणं कृतानां नक्सलीनां मध्ये एकलक्षरूप्यकाणां पुरस्कारं शिरसि वहन् दिर्दो हिदमा इत्ययं तेतेमाद्गु क्रान्तिकारीदलसमितेः चेतनानाट्यमण्डली (सीएनएम) निषिद्धस्य माओवादीसङ्घस्य अध्यक्षः आसीत् इति अधिकारी अवदत्।

सोधि सोमे अरलामपल्ली पंचायत क्रांतिकारी महिला आदिवासी संगठन (काम्स) के सदस्य थे, उन्होंने अजोड किया।

अन्ये द्वे नक्सलीजनाः निम्नपदवीयाः कार्यकर्तारः आसन् इति सः अवदत्।

आत्मसमर्पणं कृतवन्तः नक्सलीजनाः राज्यसर्वकारस्य आत्मसमर्पण-पुनर्वासनीत्यानुसारं सुविधाः प्राप्नुयुः इति अधिकारी अजोडत्।