युवकः तं चौकी-अन्तर्गतं लम्बितवान् इति कथ्यते तथापि तस्य परिवारेण ज्ञातिभिः पुलिस-कर्मचारिणः आरोपः कृतः यत् ते चरम-पदं ग्रहीतुं दबावं दत्तवन्तः।

परिस्थितेः गुरुत्वाकर्षणं ज्ञात्वा अतिरिक्तसीपी (कानूनव्यवस्था) डीसी सेण्ट्रल् च बिस्रखपुलिसस्थानक्षेत्रे चिपियानाचौकीं प्रति त्वरितम् आगतवन्तौ।

अधिकारिभ्यः संदिग्धमृत्युस्य प्रथमहस्तं विवरणं प्राप्तस्य अनन्तरं पुलिस आयुक्ता लक्ष्मीसिंहेन th पुलिसचौकी इत्यस्य सम्पूर्णस्य कर्मचारिणां निलम्बनस्य घोषणा कृता। ततः परं, युवानस्य मृत्युं प्रति नेतुम् घटनानां th श्रृङ्खलां गृहीत्वा शिकायतां अपि दाखिलं भवति।

सेण्ट्रल् नोएडा-नगरस्य डीसीपी-अनुसारं मृतस्य अलीगढ-नगरस्य निवासी योगेशकुमारः इति परिचयः कृतः अस्ति । सः चिपियानाक्षेत्रे स्थानीयकार्यशालायां कार्यं कृतवान् कुमारः बुधवासरे रात्रौ चौकीं प्रति प्रश्नार्थं आनीतः afte आरोपाः तस्य विरुद्धं सहकारिणा कृताः

गुरुवासरे प्रातः प्रायः १० वादने सः पुलिस-बैरेक्-अन्तर्गतं लम्बयित्वा आत्महत्यां कृतवान् इति कथ्यते । यद्यपि आत्महत्यायाः सटीककारणं अद्यापि निश्चयं न कृतम्, तथापि कुमारस्य परिवारेण पुलिसकर्मचारिणां विरुद्धं गम्भीराः आरोपाः कृताः सन्ति।

मीडियाव्यक्तिभिः सह वार्तालापं कुर्वन् परिवारः दावान् अकरोत् यत् कुमारस्य मुक्तिं कर्तुं ५ लक्षरूप्यकाणि याचितानि। "मया तेभ्यः ५०,००० रूप्यकाणि दत्तानि अपि च मद्यक्रयणार्थं १,००० रूप्यकाणि दत्तानि। रात्रौ चौकी इत्यत्र आसीत्। अहं तान् अवदम् यत् अहं प्रातः यावत् अवशिष्टानि ४.५ लक्षरूप्यकाणि दास्यामि। पुलिसकर्मचारिणः मां अवदन् यत् ते मम भ्रातरं प्राप्य मुक्तं करिष्यन्ति धनम्" इति कुमारस्य भ्राता अवदत्, परदिने प्रातःकाले "मम भ्राता पुलिसैः मारितः" इति च अवदत् ।