नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी अद्य वाराणसीभ्रमणकाले कृषिसखीरूपेण प्रशिक्षितानां ३०,००० तः अधिकेभ्यः स्वसहायतासमूहेभ्यः पैराविस्तारकार्यकर्तृरूपेण कार्यं कर्तुं प्रमाणपत्राणि वितरिष्यति।

कृषिक्षेत्रे महिलानां महत्त्वपूर्णां भूमिकां योगदानं च साकारं कर्तुं ग्रामीणमहिलानां कौशलं अधिकं वर्धयितुं च अस्य कार्यक्रमस्य उद्देश्यम् अस्ति।

समासे एकः कृषी सखी एकस्मिन् वर्षे ६०,००० तः ८०,००० यावत् रुप्यकाणि अर्जयितुं शक्नोति । मन्त्रालयेन अद्यावधि ७०,००० मध्ये ३४,००० कृषीसखीः पारा-विस्तारकार्यकर्तृत्वेन प्रमाणीकृताः सन्ति।

कृषी सखी 'लखपतिदीदी' कार्यक्रमस्य अन्तर्गतं एकः आयामः अस्ति यस्य उद्देश्यं ३ कोटि लक्षपतिदीदीनां निर्माणं भवति, तथा च कृषि सखी अभिसरणकार्यक्रमस्य (KSCP) उद्देश्यं ग्रामीणमहिलानां सशक्तिकरणद्वारा कृषिसखीरूपेण ग्रामीणभारतस्य परिवर्तनं भवति, प्रशिक्षणं प्रमाणीकरणं च प्रदातुं of Krishi Sakhis as Para-extension Workers. एषः प्रमाणीकरणपाठ्यक्रमः "लखपतिदीदी" कार्यक्रमस्य उद्देश्यैः सह सङ्गतः अस्ति ।

कृषिसखीः कृषिपरविस्तारकार्यकर्तृत्वेन चयनं कुर्वन्ति यतोहि ते विश्वसनीयाः सामुदायिकसंसाधनव्यक्तिः स्वयं अनुभविनो कृषकाः च सन्ति। कृषिसमुदायेषु तेषां गहनमूलानि तेषां स्वागतं सम्मानं च सुनिश्चितं कुर्वन्ति ।

कृषी सखीः व्यावसायिकैः विभिन्नैः कृषिसम्बद्धविस्तारसेवानां विषये ५६ दिवसपर्यन्तं विविधक्रियाकलापैः प्रशिक्षिताः भवन्ति । अस्मिन् भूमिसज्जीकरणात् फलानां कटनीपर्यन्तं कृषिपारिस्थितिकीप्रथाः समाविष्टाः सन्ति; कृषकक्षेत्रविद्यालयानाम् आयोजनं बीजबैङ्कानां तथा स्थापनां प्रबन्धनं च; मृदास्वास्थ्यं, मृदा आर्द्रता च संरक्षणप्रथाः; एकीकृतकृषिव्यवस्थाः; पशुधनप्रबन्धनस्य मूलभूतविषयाणि; Bio inputs इत्यस्य निर्माणं उपयोगः च Bio inputs इत्यस्य दुकानानां स्थापना च; मूलभूतसंचारकौशलम्।

सर्वकारः कथयति यत् कृषीसखीजनाः MANAGE इत्यनेन सह समन्वयेन DAY-NRLM एजेन्सीनां माध्यमेन प्राकृतिककृषिः, मृदास्वास्थ्यकार्डं च विशेषतया ध्यानं दत्त्वा ताजगीप्रशिक्षणं प्राप्नुवन्ति।

प्रशिक्षणोत्तरे कृषी सखी प्रवीणता परीक्षा देंगे। ये योग्यतां प्राप्नुवन्ति ते पैरा-विस्तारकार्यकर्तारूपेण प्रमाणिताः भविष्यन्ति, ते च नियतसंसाधनशुल्केषु विविधयोजनाभिः कार्यं कर्तुं समर्थाः भविष्यन्ति।

अधुना कृषिसखीप्रशिक्षणकार्यक्रमः १२ राज्येषु चरणेषु प्रसारितः अस्ति। प्रथमचरणस्य गुजरात, तमिलनाडु, उत्तरप्रदेश, मध्यप्रदेश, छत्तीसगढ, कर्नाटक, महाराष्ट्र, राजस्थान, ओडिशा, झारखण्ड, आन्ध्रप्रदेश, मेघालय च महिलानां कृषिसखीरूपेण प्रशिक्षणं भविष्यति

"सम्प्रति MOVCDNER (Mission Organic Value Chain Development for North Eastern Region) इत्यस्य योजनायाः अन्तर्गतं ३० कृषी सखीः स्थानीयसंसाधनव्यक्तिरूपेण (LRP) कार्यं कुर्वन्ति ये प्रत्येकं कृषिक्षेत्रं प्रतिमासे एकवारं गत्वा कृषिक्रियाकलापानाम् अवलोकनं कुर्वन्ति तथा च कृषकाणां समक्षं स्थापितानां चुनौतयः अवगच्छन्ति। इति सर्वकारः अवदत्।

तत्र उक्तं यत् "ते प्रतिसप्ताहं कृषकान् प्रशिक्षितुं, कृषकाणां सम्मुखीभूतानां चुनौतीनां, एफपीओ-कार्यक्षमता-विपणन-क्रियाकलापानाम् अन्तरक्रियायाः, अवगमनाय च कृषक-रुचि-समूहस्य (FIG)-स्तरीय-समागमानाम् अपि संचालनं कुर्वन्ति तथा च कृषक-डायरी-रक्षणाय। संसाधनशुल्कं तेषां कृते प्रतिमासं ४५०० रूप्यकाणि प्राप्यन्ते उल्लिखितानि क्रियाकलापाः" इति ।