पणजी, गोवा-नगरस्य मुख्यमन्त्री प्रमोद-सावन्तः मंगलवासरे एकस्याः योजनायाः अनावरणं कृतवान् यस्य उद्देश्यं रोगी औद्योगिक-इकायानां राज्यात् निर्गमनस्य सुविधां कर्तुं वर्तते।

सावन्तः राज्यस्य उद्योगमन्त्री मौविन् गोडिन्हो तथा गोवा औद्योगिकविकासनिगमस्य (जीआईडीसी) अध्यक्षस्य अलेक्सो रेजिनाल्डो लौरेन्को इत्यस्य उपस्थितौ गोवा औद्योगिकविकासनिगमस्य निर्गमनसहायतायोजनायाः अनावरणं कृतवान्। योजना एकवर्षपर्यन्तं प्रवर्तते।

पत्रकारैः सह वार्तालापं कुर्वन् सावन्तः अवदत् यत् १२,७५,००० वर्गमीटर् क्षेत्रे विस्तृताः कुलम् ४२३ रोगी औद्योगिक-एककानां भूखण्डाः दीर्घकालं यावत् अप्रयुक्ताः सन्ति।

एतानि सर्वथा रोगी यूनिट् सन्ति इति सः अवदत्।

अद्यतः एषा योजना प्रवर्तते, एकवर्षपर्यन्तं च प्रवर्तते इति सः अवदत्।

सावन्तः अजोडत् यत् औद्योगिकविकासाय भूमिः महत्त्वपूर्णः संसाधनः अस्ति तथा च भूखण्डानां उपलब्धता विद्यमानानाम् उद्योगानां कृते अवसरान् सृजति तथा च नूतनाः उद्यमिनः अकार्यकारी उद्योगान् प्राप्तुं शक्नुवन्ति।

एतेन नूतननिवेशः अपि आकृष्टः भविष्यति, राज्यस्य कृते अधिकानि कार्यस्थानानि सृज्यन्ते इति सः अवदत्।