एकः पुलिस-अधिकारी IANS इत्यस्मै अवदत् यत् अभियुक्तः व्यक्तिः पीडितायाः बन्धुः अस्ति, गतवर्षे पुनः एकमासपूर्वं च तस्याः यौनशोषणं कृतवान्।

“यथा सा वक्तुं न शक्नोति, अतः वयं एकस्मात् गैरसरकारीसंस्थायाः साहाय्यं, व्याख्याकारस्य च साहाय्यं गृहीतवन्तः । तस्याः सूचनायाः आधारेण वयं एकं अभियुक्तं व्यक्तिं गृहीतवन्तः यः पीडितेः बन्धुः अस्ति” इति पुलिसैः उक्तम्।

पुलिसस्य मते एताः घटनाः तदा अभवन् यदा आरोपी पीडितेः गृहं गतः। “गतवर्षस्य अन्ते एकः घटना अभवत्, द्वितीया च गतमासे अभवत् । तस्याः वक्तव्यं वयं अभिलेखितवन्तः, प्रकरणस्य अग्रे अन्वेषणं च कुर्मः” इति पुलिसैः उक्तम्।

अभियुक्तस्य पञ्चदिनानां पुलिस-अवरोधः कृतः इति पुलिसैः उक्तम्।

गोवानगरस्य दक्षिणमण्डले पोण्डापुलिसः अस्य प्रकरणस्य अन्वेषणं कुर्वन् अस्ति।