पणजी, पुलिस बुधवासरे गोवा-नगरे अन्येषु च स्थानेषु दिल्ली-सहितेषु अनेकेषु गृह-चोरीषु सम्बद्धस्य अन्तर-राज्य-दलस्य सदस्यद्वयं गृहीतवान्, अपराधस्य २४ घण्टानां अन्तः तटीय-राज्ये चोरी-प्रकरणस्य समाधानं च कृतवान् इति एकः वरिष्ठः अधिकारी अवदत्।

गोवापुलिसप्रवक्त्रेण उक्तं यत् पूर्वोत्तरदिल्लीनगरस्य गोकुलपुरीनगरस्य निवासी अरमनखानः (३३) तथा समीपस्थमहाराष्ट्रस्य भिवाण्डीनगरस्य निवासी पवनगौडः (२२) इत्येतौ द्वौ मिरामारनगरे गृहं भित्त्वा... पणजीनगरस्य बहिः मंगलवासरे।

खानः २५ तः अधिकेषु गृहभङ्गप्रकरणेषु अनेकेषु राज्येषु पुलिसैः वांछितः आसीत् । अभियुक्तः "रजिया-गङ्ग" इति नामकस्य अन्तरराज्य-संगठितस्य चोरसमूहस्य भागः आसीत् इति पुलिस-प्रवक्ता अवदत्।

मिरामारनगरे निवसन्त्याः महिलायाः शिकायतां पुलिसं प्राप्तवती यत् केचन अज्ञाताः जनाः तस्याः अपार्टमेण्टं भित्त्वा बहुमूल्यवस्तूनि, सुवर्णं च सामूहिकरूपेण ७५,००० रुप्यकाणां मूल्यं जुलैमासस्य द्वितीये दिने शिविरं त्यक्तवन्तः इति सः अवदत्।

दक्षिणगोवानगरस्य कोलवा-नगरस्य होटेले निवसन्तं एतयोः क्षेत्रस्य सीसीटीवी-दृश्यानि पश्यन् पुलिस-अधिकारिणां दलेन शून्यं कृतम् ।

प्रवक्ता अवदत् यत्, "उभौ अपि निग्रहे गृहीतौ, प्रश्नोत्तरे च (जुलाई-मासस्य २) दिनाङ्कस्य चोरी-कार्य्ये स्वस्य संलग्नतां स्वीकृतवन्तौ।

दक्षिणगोवानगरस्य वेर्नापुलिसस्थानकस्य अधिकारक्षेत्रे दिल्लीसहितस्य अन्येषु स्थानेषु च एतादृशाः अपराधाः कृताः इति अपि अभियुक्ताः स्वीकृतवन्तः इति अधिकारी अजोडत्।